SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४२७८-४२८५ ] त्रयोदश उद्देशकः संविग्गमसंविग्गो,-धावियं तु गाहेज्ज पढमता गीयं । विवरीयमगीए पुण, साहिग्गहमाइ तेण परं ॥४२८२।। पणगपरिहाणीए जाहे चउलहुं पत्तो तेसु जतिउ तेसु वि प्रसंथरतो ताहे संविग्गोधावितं गीयत्थं सिक्खवेति, पच्छा प्रसविग्गोधावितं गीयत्थं अगीएसु विवरीयं कज्जति, ततो असंविग्गोधावितं अगीतं, ततो संविग्गप्रगीय,। पत्र विपरीतकरणे हेतुर्मा तद्भावनां करिष्यति । सविग्न अगीतार्थ पच्छा गहियाणुव्वयं, ततो पच्छा सणसावगं, ततो पच्छा अहाभयं, ततो मिच्छ प्रणभिग्गहाभिग्गहियं ॥४२८२।। जे भिक्खू अण्णउत्थियं वा गारत्थियं वा आगाढं वयइ, वयं वा सातिज्जति ॥सू०।१३।। जे भिक्खू अण्णउत्थियं वा गारत्थियं वा फरुसं वयइ, वयंतं वा सातिज्जति ॥५०॥१४॥ जे भिक्ख अण्णउत्थियं वा गारत्थियं वा आगाढं फरुसं वयइ, वयंतं वा सातिज्जति ॥२०॥१५॥ जे भिक्खू अण्णउत्थियं वा गारत्थियं वा अण्णयरीए अच्चासायणाए अच्चासाएइ, अच्चासाएंतं वा सातिज्जति ।।सू०॥१६।। आगाढ फरुस मीसग, दसमुदेसम्मि वणितं पुव्वं । गिहिअण्णतित्थिएहि व, तं चेव य होति तेरसमे ॥४२८३।। जहा दसमुद्देसे - भदंतं प्रति प्रागाढ-फरस-मीसगसुत्ता भणिता तहा इहं गिहत्यप्रणउत्थियं प्रति. वक्तव्याः ॥४२८३॥ इमेहिं जातिमादिएहिं गिहत्थं अण्णतित्थियं वा ऊणतरं परिभवंतो आगाढं फरुसं वा भणति। . जाति कुल रूव भासा, धण बल पाहण्ण दाण परिभोगे । सत्त वय वुद्धि नागर, तक्कर भयके य कम्मकरे ॥४२८४॥ जाति कुल रूव भासा - धणेण, बलेग, पाहण्यत्तणेण य । एतेहिं दाणं प्रति प्रदाता सति वि धणे । किमण्णत्तरोण ? अपरिभोगी, हीनसत्वः, वयसा अपडुप्पत्रो मंदबुद्धिः, स्वतः नागरो तं ग्राम्यं परिभवति, तथा गिहत्थं प्रणति त्थियं वा तक्कर-भृतक-कर्मकरभावेहि टियं परिभवति ।।४२८४॥ जति ताव मम्मपरिघट्टियस्स मुणिणो वि जायते मंतं मण्णं । किं पुण गिहीण मंतुं (मण्णु), ण भविस्मति मम्मविद्धाणं ॥४२८॥ जति ताव कोहणिग्गहपरा वि जतिगा जातिमादिमम्मेग घट्टिया कुप्पंति किं पुण गिहिणो ? सुतरां कोपं करिष्यन्तीत्यर्थः ।।४२८५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy