SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४२४५-४२५४ ] द्वादश उद्देशक: ३७३ समुदाणं भिक्खा णत्थि, अथवा थलपहो चेव णत्थि, वसधी वा पत्थि, सिंहादिसावतभयं वा, परीरोवहितेणभयं वा, तो थलपहं मोत्तुं उदगसंघट्टेणं गंतव्वं ॥४२४६॥ तदभावे लेवेण वा तत्यिमा उत्तरणजयणा - एते चेव य दोसा, जति संघट्टेण गच्छमाणस्स । तो लेवेणं गच्छे, णिरवाएणं तिमा जयणा ॥४२५०।। णिभए गारथीणं, तु मग्गतो चोलपट्टमुस्सारे । सभए अत्थग्घे वा, अओइण्णेसु घणं पढें ॥४२५१।। जइ गिहिसत्थसहायो ताहे उदगसमीवं गंतु, उड्डगकायं मुहणंतगेण पमज्जित्ता, महोकायं रयहरणेणं उपकरणं पडिलेहित्ता, एगो य तं उवकरणं करेत्ता, जदि चोरभयं णत्थि तो गिहत्याण सव्वपच्छप्रो उदगमवतरति । जह जह मोग ढतरं जलमोगाहइ तह तह पच्छम्रो ठितो उवरुवरि चोलपट्टमुस्सारेइ जहा ण भिज्जइ । __ अह सत्यपच्छो भयं अथाहं वा जलं तो जाहे प्रगतो गिहत्या केत्तिया वि उत्तिण्णा ताहे साहू मज्झे अवतरति, चोलपट्ट च घणं कडीए - दढं बंधतीत्यर्थः ।।४२५१॥ ___एतेण विहाणेण उत्तरंतस्स जइ चोलपट्टो भिन्नो, अन्नं वा किं चि उवकरणजायं, तो इमो विही दगतीरे ता चिट्टे, णिप्पगलो जाव चोलपट्टो उ । सभए पलंबमाणं, गच्छति कारण अफुसंतो ।।४२५२।। पगलमाणं दगसंरक्खणट्ठा दगे दगसमीवे वा निद्धपुढवीते ताव चिट्ठति जाव चोलपट्टो अन्नं वा उपकरणं णिप्पगलं । अह तत्य अच्छंनस्स भयं तो पगलमाणमेव सरीरे प्रफुसंतो गच्छति, बाहाए पलंबमाणं मेइ । ४२५२॥ जत्थ सत्थविरहियो एगागी दगमुत्तरइ तत्थिमो विही - असति गिहि णालियाए, पाणक्खेत्तुं पुणो वि पडियरणं । एगाभोगं च करे, उवकरणं लेव उवरिं च ॥४२५३।। गिहिसहायासइ सव्वोवकरणं प्रोयरणतीरे मोत्तुं, नालिगा प्रापप्पमाणातो चउरंगुलाइरित्ता, तं घेत्तुं जलमोयरित्ता, तीए प्राणवखेउ-उवग्घइत्ता इत्यर्थः, परतीरामो पुणो वि जलपडियरणं करेति-प्रत्यागच्छतीत्यर्थः । प्रागंतूणं तं सुक्कोवकरणं एगाभोगं करेति, तं घेत्तुं तेण प्राणक्खितजलपहेण उत्तरति । एस लेवे लेवुवरित था विही भणितो।।४२५३॥ थलसंघट्टलेवलेवोवरिपहेसु विज्जमाणेसु वि अववादण णावं दुरुहेज्जा। इमेहि कारणेहिं - बितियपय तेण सावय, दुब्भिक्खे कारणे व आगाढे । कज्जुबहि मगर वुज्झण, नावोदग तं पि जयणाए ॥४२५४॥ तेसु थलाइपहेसु सरीरोवहितेगा दुविहा होज, सीहादिसावयभयं वा होज्ज, भिक्खा वा न लगभइ, अागाढं वा अहिडक कविसविसूइयादि गिलाणकज्जं वा होज्ज, एवमादिकारणेहि विप्पं प्रोसहेहिं कज्जं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy