________________
सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र-४२
हवेज्ज, अतितुरियं वा कुलाइकज्ज हवेज्ज, उवकरणुप्पादणार्थ वा गच्छे, लेवलेवोवरिएहिं वा मगरभयं, अहवा लेवलेवोवरिएहिं बुज्झण भयं, एवमादिएहि कारणेहिं णावातारिमं उदगं गच्छेज्जा, तं पि जयणाए गच्छइ ।
अहवा- "कज्जुबहि" ति एगाभोगो उवही करेज्जा । किं कारणं ? कयाइ पडिणीएहिं उदगे छुन्भेज्ज, तत्थ मगरभया एगाभोगकएसु पादेसु पारुभइ, एगाभोगकएसु वा बुझइ - तरतीत्यर्थः । णावाए वा विणट्टाए एगाभोगकए दगं तरंतीत्यर्थः ।
अधवा :- णावोदगं "तं पि जगणा।'' त्ति जइ बलाभियोगेणं णावाइउदगं उस्सिंचावेजेज्जा, तं जयणाए उस्सिंचियव्वं ॥४२५४॥
तं पुण एगाभोगं उवकरणं कहं करेंति ? अत उच्यते -
पुरतो दुरूहणमेगंते, पडिलेहा पुव्य पच्छ समगं वा ।
सीसे मग्गतो मज्झे, बितियं उवकरण जयणाए ॥४२५५॥
ण गिहत्थाणं पुरतो उवकरणं पडिलेहेति, एगाभियोग वा करेति, दुरूहणित्ता णावं दुरुहित्तुकामो एगंतमुवक्कमित्ता उवकरणं पडिलेहेति, अहोकायं रयहरणेण, उवरिकायं मुहणंतगेण, भायणे य एगाभोगे बंषित्ता तेसि उरि उवहिं सुनियमित करेइ, भायणमुवहिं च एगट्ठा करोतीत्यथः । ।
अन्ने भणंति - सव्वोवही (एगट्ठा कजति भायणं उमथिए) एगट्ठाणे पुढो कजति । "पुवपच्छसमगं व" त्ति गिहत्थाणं किं पुव्वं दुरुहियव्वं अह पच्छा अध समगं ? एत्थ भण्णति - जदि य थिरा णावा ण डोलायति तो पुव्वं दुरुहियव्वं, समगं वा, ण पच्छा ।
अध पंता तो ण पुव्वं, मा अमंगलमिति काउं रूसेज्ज । तेसि पंताण भावं णातुं समगं पच्छा वा । प्रारुभेज्ज । "सीसे" त्ति णावाए सीसे ण दुरूहियव्वं, तं देवताणं ठाणं । “मग्गतो" त्ति पच्छतो वि ण दुरुहियव्वं, तं णिज्जामगट्ठाणं । मझे वि ण दुरुहियव्वं तं कूत्रगट्टाणं, तत्य वा चरता भायणादि विराहेज्ज । सेसमज्झे दुरूहियव्वं । जदि मझे ठातो णत्थि तो सेसंते निराबाहे ठाति, जत्थ वा ते ठवेंति तत्थ ठायति । सागारं भत्तं पच्चक्खाति त्ति, णमोक्कारपरो ठायति । उत्तरंतो ण पुनमुत्तरति, मझे उत्तरति, ण पच्छा । सारुवहि पुत्वमेव अप्पसागारिया कज्जति । उस्सग्गेण तरपन्नं ण दायव्वं । अह तरपन्न नाविप्रो मग्गेज्ज, ताहे अणुसट्ठिधम्मकहादीहिं मेल्लाविज्जति । अमुंचते बितियपदेण दायव्वं, तत्य वि मात्मोपकरणं जं तं पंतं दिज्जति, जदि तं णेच्छति रुभति वा तत्थ अणुकंपाए जदि अन्नो देज्ज सो न वारेयव्वो, अप्पणा वा अण्णतो मग्गित्ता दायव्वं ॥४२५५॥
॥ इति विसेस-निसीहचुण्णीए बारसमो उद्देसो सम्मत्तो ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org