SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ सभाध्य-चूणिके निशीथसूत्रे [ सूत्र-४२ जह कारणम्मि पुण्णे, अंतो तह कारणम्मि असिवादी । उवहिस्स गहण लिंपण, णावोदगं तं पि जयणाए ॥४२४५॥ जहा कारणे पुणे मासकप्पे वासावासे वा प्रनखेतासती य दिटुं उत्तरणं तहा अंतो वि मासस्स असिवादीहिं कारणेहिं उवही वा अन्नतो दुल्लभा लेक्स्स वा अट्ठाए उत्तरेज्जा। "णावोदगं तं पि जयणाए" ति असिवादिएहिं चे कारणेहिं जं उदगं णावाए उत्तरिता उजाणं गम्मति ।।४२४५।। जत्थ गंतव्वं तत्थिमा विधी णाव-थल-लेवहेट्ठा, लेवे वा उवरिए व लेवस्स । दोण्णी दिवड्डमेक्कं, अद्धं नावाए परिहाति ॥४२४६॥ णावुत्तरणथामातो जइ दो जोयणाणि पज्जोहारेण वक्कथलेण गम्मति तेण गंतव्वं, मा य णावाए । दो 'जोयणाइ गंतु, जहियं गम्मति थलेण तेणेव ।। मा य दुरूहे णावं, तत्थावाया बहू वुत्ता ॥४२४७।। गतार्था एवं गाया उत्तरणथामामो 'लेवेहे?' ति दगसंघट्टणेण दिवड्डजोयणेण गच्छउ मा य णावाए । एवं णावुत्तरणथामातो जोयणपज्जोहारेण लेवेण गच्छउ मा य णावाए । एवं णावुत्तरणथामातो अद्धजोयणपज्जोहारेणं लेवुवरिए गच्छतु मा य नावाए । एस नावुत्तरणथामाो परिहाणी वुत्ता। एवं चेव लेवोवरि उत्तरणथामापो दिवड्डजोयणपज्जोहारेण थलेण गंतव्वं मा य लेवोवरिणा लेवुत्तरणथामामो एगजोयणपज्जोहारेण संघट्टेण गच्छउ मा य लेवोवरिणा । लेवुत्तरणथामामो भद्धजोयणपरिहारेण प्रद्धजोयणेण संघट्टेण गच्छतु मा य लेवेण गच्छउ, मा य लेवोवरिणा । एसा लेवुवरिथामातो परिहाणी। लेवुत्तरणथामातो एगजोयणपज्जोहारेण थलेण गच्छ उ मा य लेवेण । लेवुत्त रणथामातो अद्धजोयणेण संघट्टेण गच्छतु मा य लेवेण, एस लेवातो परिहाणी। संघटुत्त रणथामातो पद्धजोयणपज्जोहारेण थलेण गच्छतु मा य संघट्टेण, एतेसि परिहासणं असतीए णावालेवोरि लेवसंघट्टेहि वि गंतब्बं जयणाए ॥४२४७ । तत्थऽद्धजंधाए वि इमा जयणा - थलसंकमणे जयणा, पलोयणा पुच्छिऊण उत्तरणं । परिपुच्छिऊण गमणं, जति पंथो तेण जयणाए ॥४२४८।। "थलसंकमेणे" त्ति एगं पादं थले विभासा, पलोयणा णाम लोयं उत्तरत पलोएति, जेणं जेणं प्रवजंघामेत्तं उदगं तेणं तेणं गच्छति । मह उत्तरते ण पासेज्जा तो पाडिपहियमण्णं वा पुच्छति, "जतो गीयतरागं उदगं ति तं चिहिति'' ति वुत भवति । परिपुच्छिऊणं ति जदि तस्स उदगस्स परिहारपंथो मस्थि तं पुच्छिऊण तेण जयणाए गंतव्वं ।।४२४८।। अह तेण थलपहेण इमे दोसा हवेज्ज - समुदाणं पंथो वा, वसही वा थलपहेण जति णत्थि । सावयतेणभयं वा, संघट्टेणं ततो गच्छे ॥४२४६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy