SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४२१८-४२२७] ""सावयतेणे" त्ति प्रस्य व्याख्या भमंति ||४२२३ ॥ हारमगरादीया, घोरा तत्थ उ सावया । सरोवहिमादीया, नावातेणा य कत्थइ ||४२२३॥ प्रोहारो मच्छो । सेसं कंठ । सरीरतेण उवकरणतेणा उभयतेणा वा कत्थइ समुद्दमज्भे गावाहि "" '' तिण्हेगतर" त्ति प्रस्य व्याख्या सावयतेणे उभयं, अणुकंपादी विराहणा तिष्णि । संजम आउभयं वा, उत्तर-णावुत्तरंते य ||४२२४ ॥ सावया, तेणा, सावया वि तेणा वि । ग्रहवा - प्रणुकंपाए पडिणीयटुयाए प्रणुकंपपडिजीयट्टयाए वा ग्रहवा संजमविराहणा प्राथविराहणा उभयविरहण। । संतरणं गतं । द्वादश उद्देशक: - ग्रहवा नावं प्रारभते, णात्रा श्रारूढे जावातो उत्तरंते य एवं बहवां पश्चात्राया भवंति ॥४२२४॥ इयाणि ४ उत्तरणं तत्थ उत्तरणम्मि परूविते, उत्तरमाणस्स चउलहू होति । प्राणो य दोसा, विराहणा संजमाया ॥ ४२२५ || कंठा तास्त पगारा जंघद्धा संघट्टो, संघट्टुवरिं तु लेव जा णाभी । तेण परं ब्रुवरिं, बादी णाववज्जेसु ||४२२६ || जत्थ तले पादतलातो प्रारुभेऊणं जात्र मुक्कजंघाए प्रद्धं बुहुति एस संघट्टो भन्नति । मुक्कजंषद्धाम्रो श्रारभेऊ उबर जाव णाभी बुहुति एम लेवो भग्नति । णाभीतो श्रारभेऊण उवरि सव्यं लेवोवरि भन्नति । तदुत्रिह - थाहं प्रथाहं च । जत्थ णासियं ण बुडति तं याहं । जत्थ पुण णासिया बुडुति तं प्रत्याहं । बादि वा गावावज्जेसु जत्थ तरंतो जलं संघट्टेति तं सव्वं उत्तरणं भन्नति ॥। ४३२६ ।। तत्थ उत्तरणे इमे दोसा - संघट्टणाय सिंचण, उवकरणे पडण संजमे दोसा । चिक्खल्ल खाणु कंटग, सावय-भय- वुज्झणे श्राता ॥४२२७|| लोगेण मास संघट्टणा, साघू वा जलं संघट्टेति । ३६७ - ग्रथवा संभवतो काय संघट्टणे पच्छितं वत्तम्वं । संघट्टणगहणामो परितावणोद्दवशे विगहिते, तणं च । परिणम्रो साधुं उपकरणं च वा से सिचति, प्रणुकंवाए वा सां सिचति, साधू वा प्रप्पणाअप्पा सिचेजा, पडणं वा साधुस्स उवकरणस्स वा उदए। एते संजन दोसा । इमे गच्छद्धगहिता ग्रामवि राहणा १ गा० ४२२१ । २ उवहा इत्यपि पाठः । ३ गा० ४२२१ । ४ सूत्र ४२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy