SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्र [ सूत्र-४२ तत्थ छुन्भणादिसु णावाए सामण्णेण दिट्ठता कज्जति । जहा मधुराए भंडीरजत्ताए 'घाडिएण अणापुच्छाए वइला गीता । तणिमित्तं वेरग्गिया सावगेण प्रणुसट्टा भत्तं पञ्चखायं । कालगया नागकुमारेसु उववन्ना ॥४२१७ ॥ तेहि ३६६ वीरवरस्स भगवतो, नावारूढस्स कासि उवसग्गं । मिच्छादिट्ठि परद्धो, कंबल - सबलेहि तित्थं च ||४२१८|| भगवं णावारूढो, नागकुमारेण सुदाढेण उवसग्गितो, कंबलसबलेहिं मोइन, महिमा य कया, तम्मि य पदेसे तित्थं पव्वत्तं ॥ ४२१८" "भण" त्ति पडिणीग्रो णावाए श्रारुभंते साधुणो भणति 1 ||४२१६ ॥ सीसगता विण दुक्खं, करेह मज्झं ति एवमवि वोत्तु जा तु समुद्दे, मुंचति नावं विलग्गे सिद्धत्यग समिपत्त पुप्फागि वा सिरट्टियाणि जहा पीडं ण होय, एवं वतुं पि जाहे णावं श्रारूढा साधवो ताहे मुंचति णावं तत्थ किलस्संतु, मरंतु वा ॥४२१६ ॥ "छुब्भण" त्ति गयं । "४ सिंचण बोलण" दो वि दारे जुगवं वक्खाणेति करेंति एवं मम तुब्भे पीडं ण करेह, दिमुहेसु "जो" तु समुद्दे पडतु त्ति, सिंचति ते उवहिं वा, ते चेत्र जले छुभेज्ज उवहिं वा । मरणोवहिणिफण्णं, अणेसिय तणादि तरपण्णं ||४२२० ॥ णाविगो श्रण्णो वा पडिणीश्रो साधु सिचति, उर्वाहि वा । """बोलणत्ति - ते चैव साधू जले छुहेजा उवहि वा । आयविराहणाए परिताव मरण गिप्फगं, जं च उवधिणासे प्रणेसणिज्जं गेहिहिति जं च सिरामिरे त सेवेहिति, सव्वं तणिष्णं पावति । तरपणे च मग्गेज्जा, अदिज्जमागे वा भेज्जा, दिज्जमाणे प्रधिकरणं ॥ ४२१६।। "सिंत्रण बोलण" त्ति दो दारा गता । इयाणि ""बहवो य पच्चवाया उ" त्ति ग्रस्य व्याख्या संघट्टणाय घट्टण, उवगरणपलोडसिंचणे दोसा । सावयतेणे तिण्हेगतरा, विराहणा संजमाऽऽयाए ॥ ४२२१ ॥ पुव्वद्धस्स इमं वक्खाणं तस - उद्ग-वणे घट्टण, मिंत्रण लोगो य नाविसिंचणया । Jain Education International - लाट्टण उवही उभए, बुडण एमेव अन्याहे ॥४२२२|| जलसंभवा तमा, दग मेवालादि बगकायो-एने संघट्टग-परिता उणादि । साधु उवगरणं वा लोगो विगा वा सिज्ज वा पादेहि वा मज्जा, साधु उवकरणं वावगावात लोट्टेज्ज । प्रतिसंबाधे वा सलोन । एवं वान्या वा उहि श्राता तदुभयं वा बुडुडेज्ज ||४२२२|| १ मित्र । २ गा० ४२९० । ३ जो इत्यपि पाठ: । ४ गा० ४२९७ । ५ गा० ४२१७ । ६ ० २०१२ । 'मत्र इति पाठान्तरम् । For Private & Personal Use Only www.jainelibrary.org -
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy