SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्र [सूत्र-४२ दोसा - सचिखले जले चुप्पति, जलमग्मे प्रवक्तुविमए खाणुकंटएण वा विझेग्म, मगरादी सावयभयं भवति, णदीवाहेण वा युज्झइ ।।४२२६।। 'इमं च कप्पस्स चउत्युद्देसगाभिहितसुत्तस्स खंडं भन्नति, एरवति कोणालासु जत्य चक्किया इत्यादि । इमो सुत्तत्यो एरवति जम्मि चक्किय, जलथलकरणे इमं तु णाणतं । एगो जलम्मि एगो, थलम्मि इहई थलाऽऽगास।।४२२८॥ एरवती नदी कुणाला जणवते, कुणालाए गगरीए समीवे प्रद्धजोयणं वहति । सा य उव्वेधेणं प्रदजंघप्पमाणं, अन्नाए य जम्मि प्रद्धं जघपमाणं "चक्कियं" ति सकिज्जति उत्तरिउ तत्थ जलथलकरणे उत्तरियव्वं, जलथलाप णाणतं पच्छद्धगहितं, ण वि रोलेनेग गतवमित्यर्थः ।।४२२८।। एरवतिकुणालाए, वित्थिण्णा अद्धजोयणं वहती। कप्पति तत्थ अपुण्णे, गंतुं जा वेरिसी अण्णा ॥४२२६।। पुष्वद्धं गतायं । उडुबद्धकाले अपुग्ने मासकप्पे जाव तिन्निवारा भिक्खलेवादिक जेम् जगण कप्पति । मन्त्रा वि जा णदी एरिसी ताते वि कप्पति गंतु । उत्तरगमंतरणानि स्वविवानेन पूर्ववत् । अधवा - दगसंघट्टे सकृद उत्तरणं, द्वितृतीयवारा सतरणं ।।४२२ ।। भणियो मुत्तत्थो। इयाणि णिज्जुत्ती। उतरणे पंथप्पगारा भण्णंति - संकम थले य णोथले, पासाणजले य वालुगजले य । सुद्धदग-पंकमीसे, परित्तऽणंते तसा चेव ।।४२३०।। तिविहो पंयो संकमेग थलेणं गोयलेणं । ज त गोथलेणं तं च उदिवह – पामागप्रल, वालुया जलं' सचित्तपुढवीए सुद्धदगं. पंक मीम जलं, तम्मि खुपतेहिं गम्मति । एकके के परितगंतकाया नसाणा य विराहगा संघट्टणादिया संजविराघणा भवति ।।४२३०।। जलेण गम्ममाणे विकल्पप्रदर्शनार्थमाह - उदए चिक्खल्लपरित्तऽणंतकानिग नम य मीमे य । . अक्कंतमणक्कते, मंजोगा हुंति अप्परहुं ।।४२३१।। 'अह पुण एवं जाणज्जा - एरवइ कुणालाए जन्थ चकिया एगं पायं जल किना एगं पायं थले किचा. एवं से कप्पइ अंतो मासस्स दुक्खुत्तो वा तिक्युना वा उत्तरिए वा संतरिए वा । जत्थ नो एवं चकिया, एवं से नो कप्पड़ अंता मासस्म दस्युत्ता वा तिकवुना वा उत्तरिए वा संतरिए वा (वृ० क० उ० ४, मू० २७) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy