SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४१९७-४२०७१ द्वादश उद्देशक: जे भिक्खू अन्नउत्थिएण वा गारथिएण वा उवहिं वहावेइ, वहावेंतं वा सातिज्जति ॥सू०॥४०॥ जे भिक्खू तन्नीसाए असणं वा पाणं वा खाइमं वा साइमं वा देइ, देतं वा सातिज्जति ॥०॥४१॥ जे भिक्खू उवगरणं, वहावे गिहि अहव अण्णतित्थेहिं । आहारं वा देज्जा, पडुच्च तं आणमादीणि ॥४२०४॥ "ममेस उवकरणं वहइ" ति पडुच्च प्राहारं देज्जा तस्स चउलहुं प्राणादिया य दोसा । इमे य दोसा - पाडेज्ज व भिंदेज्ज व, मलगंधावण्ण छप्पतियनासो । अत्थंडिले ठवेज्जा, हरेज्ज वा सो व अण्णो वा ॥४२०५॥ स गिहत्थो अण्णतित्थिो वा उवकरणं पाडेज्ज, भायणं वा भिदेज, मलिणे दुग्गंधे वा उवकरणे प्रवणं वदेज्ज, छप्पतियानो वा छड्डज्ज वा मारेज्ज वा। अधवा – सो अयगोलो अथंडिले पुढविहरियादिमु ठवेज्ज । अधवा - तस्स भारेण प्रायविराहणा हवेज्ज । तत्थ परितावणादी जं च पच्छा प्रोसहभेसज्जाणि वा करेंतो विराति तण्णिप्फण्णं च से पच्छित्तं । तं उवकरणं सो वा हरेज, अणुव उत्तस्स वा अन्नो हरेज्ज । दुब्बलियत्तं साहू, बालाणं तस्स भोयणं मूलं । दगधातो अपि पियणे, दुगंछ वमणे कयुड्डाहो ॥४२०६॥ 'भगवता गोयमेण महावीरवद्धमाणसामी पुच्छितो -"एतेसि णं भंते ! बालाणं किं बलियत्तं सेयं ? दुब्बलियत्तं सेयं" ? भगवया वागरियं - "दुब्बलियत्तं सेयं, बलियत्तं अस्सेयं" । तस्स य बलियत्तणस्स मूलं आहारो । सो य साहुसमीवे आहार आहारेता बहूणि अधिकरणागि करेज्ज, उदगं वा पिएज्ज, प्रायमेज्ज वा, भुत्तो वा दुगंछाए वमेज्ज, रुयुप्पातो वा से हवेज । संजएहि एरिसं किंपि मे दिन्नं जेण रोगो जानो एवं उड्डाहो मरेज वा । सव्वत्थ पच्छाकम्मे फासुएण देसे मासलहुँ, अफासुएण देसे सवे वा चतुलहुँ, तम्हा गिहत्यो अन्न उत्थिो वा ण वाहेयन्दो, ण वा असणादी दायव्वं, ॥४२०६॥ भवे कारणं जेण वहावेज्ज वा असणादि वा देज्जा - असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । देसुट्ठाणे अपरक्कमे य वाहेज्ज देज्जा वा ।।४२०७॥ प्रसिवकारणे अोमे वा रायदुढे वा बोहिगादिभए वा वच्चंतो अप्पणा असमत्यो वहावेज्ज बा, तन्निमित्तं वा असणादि देज्ज । गिलाणो वहावेज्ज वा, गिलाणट्ठा वा गम्मते । देसुटाणे वा आरक्कमो गिहिणा वहावेज्ज देज्ज वा पाहारं ॥४२०७॥ १५० बेचरदाससम्पादितभगवतीसूत्रे (शत० १२ उद्दे० २) प्रश्रोऽयं जयन्ती श्राविकयाष्ट, नतु गौतमस्वामिना। तत्रपाठस्त्वयं - बलियत्तं भंते ! साहू, दुब्बलियत्तं साहू ? जयंती ! अत्थेगइयाणं जीवाणं बलियत्तं साहु, अत्थेगइयाणं जीवाणं दुब्बलियत्तं साहू... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy