SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ३६२ सभाष्य- चूर्णिके निशीथसूत्रे अव्वोच्छित्तिणिमित्तं, जीयट्ठीए समाहिउं वा । एएहिं कारणेहिं, जयणा लिंपणं कुज्जा || ४१६८ || पूर्ववत् गोमयगह इमा विधी - भणववोमिट्ठासति, इतरे उवओग काउ गहणं तु । माहिस असती गव्वं, अणातवत्थं च विसघाती ||४१६६ || [ सूत्र ३६-४१ वोसिरियमेत्तं घेत्तव्वं, तं बहुगुणं । तस्सासति इयरं चिरकाल वोसिरियं तं पि उपयोगं करेत्तुं ग्रहणं । जदिण संसत्तं तं निमाहिसं घेतव्वं । माहिसासति गव्वं । तं त्रि अणायवे ठियं, छायायः मित्यर्थः, तं सुसितं विसघाति भवति श्रायवत्थं पुण सुसियरसं ण गुणकारी ||४१६६॥ जे भिक्खू दिया लेवणजायं पडिग्गाहेत्ता दिया कार्यंसि वणं आलिंपेज्ज वा विलिपेज्ज वा पितं वा विलिपंतं वा सातिज्जति | | ० || ३६ || जे भिक्खू दिया श्रावणजायं पडिग्गाहेत्ता रतिं कार्यंसि वर्ण आलिपेज्ज वा विलिपेज्ज वा लिपतं वा विलिपंतं वा सातिज्जति || मू०||३७|| जे भिक्खू रतिं लेवणजायं पडिग्गाहेत्ता दिया कार्यसि वर्ण लिपेज्ज वा विलिपेज्ज वा लिपतं वा विलिपंत वा सातिज्जति ||सू०||३८|| जे भिक्खु रत्ति आलेवणजायं पडिग्गाहेत्ता रतिं कार्यंसि वणं श्रलिपेज्ज वा विलिपेज्ज वा लिपतं वा विलियंतं वा सातिज्जति ॥ | सू०|| ३६ || आलवणजातं आलेवणप्पगारा । दियरातो लेवणं, चउक्कभयणा तु जा वणे वृत्ता । सो तो एगतरेणं, मक्खताणादिणो दोसा ||४२०० || सर्वं पूर्ववत् पुण लेवो चउहा, समणो पायी विरेग संरोही । छल्लितुवरमादी, णाहारेण इह पगतं || ४२०१ ।। वेदणं जो उवसमेति, १ पायि पागं करेति, २ । विरेयणो पुत्रं रुधिरं दोसे वा णिग्वाति, ३ । संरोही रोहवेति, ४ | जावइया वडछल्लिनादी तुवरा वेयगोत्रसमकारगा । इह अगाहारिमं परिसावेंत ।।४२०१ ।। चुप्पतितं दुक्खं, अभिभूतो वेयणाए तिब्वाए । दीण हितो, तं दुक्ख हियासए सम्मं || ४२०२ || पूर्ववत् अव्वोच्छित्तिणिमित्तं, जीयट्ठीए समाहितं वा । एहि कारणेहिं, जयणा आलिंपणं कुज्जा ॥ ४२०२ || पूर्ववत् १ कप्पति जयणाए मवखेतुं इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy