SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ३६० सभाष्य-चूणिके निशीथसूत्रे [ सूत्र ३१ - ३५ चोदगो भणति - जाव सो ततो एहिति ताव तण्हात्रुधाकिलंतो अतीव परिताविजति, एवं ते पट्टवेतेहिं परिचत्ता, अप्पा अणुकंपिनो भवति ।" पायरियो भणइ - ते चेव अणुकंपिया जतो वेयावच्चणिउत्ता, एमा पारलोइया अणुकंपा । इहलोगे वि ते मणुकंपिया, जतो बहूहिं साधुमाधुणीहिं पसंमिजंति ॥४१८७॥ एवं पि परिच्चत्ता, काले खमए य असहुपुरिसे य । कालो गिम्हो तु भवे, खमत्तो वा पढमबितिएहिं ।।४१८८॥ जो ते तिसियभुक्खिया भारकता वा तव अभिहया पंथं वाहेति, तुब्भे पुण छायासु अच्छह, एवं ते परिचत्ता। __ आयरियाह - तेसि कालं पडुच्च, खमगं पडुच्च, प्रसहपुरिसं पडुच्च, पढमालियाकरणं अणुण्णायं । गिम्हो तिसाकालो तत्थ पढमालियं कातु पाणियं पियंति । खमगो वा पढमबितियारिसहेहिं बाधितो तत्थेव कायसाहरट्ठा पढमालियं करेति । एवं असहुपुरिसो वि उ भुक्खालू ।।४१८८।। जति एवं संसहूँ, अप्पत्ते दोसिणादिणं गहणं । लंबणभिक्खा दुविहा, जहण्णउक्कोसतिगपणए ।।४१८६।। ___ जदि कालखमगपुरिसे पडुच्च पढमालिया अणुण्णाता एवं संसटुं भवति, संसटे गुरुमादियाण दिज्जते अभत्तिरागो। प्राचार्याह - अप्पत्ते देसकाले दोसीणं घेप्पति, जेसु वा पदेसेसु वेला तेसु घेतुं करेंति । कप्पं च भायणस्स करेंति । पढमालियापमाणं दुविधं - लंबणेहि भिक्खाहि वा । तत्थ जहण्णेण तिणि लंबणा, तिन्नि भक्खायो । उक्कोसणं पंच लंबणा, पंच वा भिक्खा । सेसो मज्झिमं ॥४१८६६। इमो संसट्ठ परिहाणप्पयोगो - एगत्थ होति भत्तं, बितियम्मि पडिग्गहे दवं होति । गुरुमादी पायोग्गं, मत्तए बितिए य संसत्तं ॥४१६०॥ एगम्मि पडिग्गहे भत्तं बितियसाधुपडिग्गहे पाणगं । एगम्मि मत्तए गुरुमादियाण पायोगं घिप्पति । बितियसाधुमत्तए संसत्तं घेप्पति । दवं वा पडिलेहिज्जति, जदि सुद्धं तो पडिग्गहे परिखिप्पति ॥४१६०॥ जति रिक्को तो दवमत्तगम्मि पढमालियाए 'गहणं तु । संसत्तग्गहण दवदुल्लभे य तत्थेव जं अंतं ॥४१६१: जदि रिक्को सो दवमत्तगो, तो तत्थ अंतपंतं पढमालिया णिमितं घेप्पति, तत्व पढमालियं करेति । एवं संसटुं ण भवति । अह तम्मि मत्तगे संसत्तगं गहियं दुल्लभदवे वा खेत्ते दवं गहियं तो तत्थेव भत्तपरिग्गहे जं अंतपंतं भत्तं तं जहा असंसटुं भवति तहा करेंति, दवमत्तगे वा उकड्डियं करेति ॥४१६१॥ बितियपदं तत्थेव य, सेसं अहवा वि होज्ज सव्वं पि । तम्हा आगंतव्वं, आणणं च पुट्ठो जति विसुद्धो ॥४१६२।। अक्वातो भिवखायरियगता तत्थेव भुजंति अप्पणो संविभाग, सेसं सव्व आणेति । १ करणं तु इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy