SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४१७ :-४१८७ ] द्वादश उद्देशकः ३५९ चोदगाह - उज्जाणातो परेणं, उवातिणं तम्मि पुव्व जे भणिया । भारादिया दोसा, ते चेव इहं तु सविसेसा ॥४१८२॥ चोदको भणति - उजाणातिक्कमे भारादिया दोसा भणिया, ते चेव प्रद्धजोयणमेरातिक्कमे खेत्तबहुत्तणो सविसेसतरा दोसा भवंति, तम्हा दोसदरिसणातो पाहारगिमित्तं मा चेव प्रस्तु ।।४१८२॥ ____ प्राचार्याह - तम्हा उ ण गंतव्वं, न हि भोत्तव्यं ण वा वि भोत्तव्यं । इहरा भेदे दोसा, इति उदिते चोदगं भणति ॥४१८३॥ 'जति एयविप्पहूणा, तवनियमगुणा भवे निरवसेसा । आहारमादियाणं, को नाम परिग्गहं कुज्जा ॥४१८४॥ जति विणा पाहारेण तवादि गुणा णिरवसेसा हवेज्ज, तो माहारादिय ण धम्मोवगहकरणदवाण को गहणं कुजा ? ॥४१८४:. "गच्छे वायामिहं च पहारक्कं" ति अस्य व्याख्या - एवं उग्गमदोसा, वि जहा पइरिक्कता अणोमाणं । मोहतिगिच्छा य कया, विरियायारो य अणुचिण्णो॥४१८॥ पुबद्धं कंठं । गच्छे एसा चेव समाचारी गणधरभगिता । तरुणभिक्खूहि य मोहतिगिच्छणिमित्तं वायामो कतो भवति । तस्स प्रडतस्स य पइरिक्क चसद्दामो इह पि पइरिक्क, वीरियं च ण ग्रयिं भवति नम्हा गंतव्वं ।।४१८५।। चोदकाह - “गम्मतु, तत्थेव समुद्दिसंतु, जे प्राणयणे दोसा भारवेदण तिया ते परिहरित्ता भवंति तम्हा तहिं चेव भुंजते । आयरियो ग्राह - जति ताव लोतियगुरुस्स लहुओ सागारिए पुढविमादी । आणयणे परिहरिता, पढमा आपुच्छ जयणाए ॥४१८६॥ जदि ताव लोइयादि, जो कुडुबं धरेति गुरू, तम्मि प्रभुत्ते ण भुजंति, किमंग पुण लोगुत्तरे जस्स पभावेण संसारो णित्यरिज्जति, तम्हा तत्थ ण भोत्तव्यं । अह भुंजति तो मासलहुं, वसधिप्रभावे तत्थ भजताणं सागारियं, अथंडिल्ले य पुढवादिविराधणा । भत्तं प्राणयंतेहिं एते सव्वे दोसा परिहरिया भवति । बितियपदेण पढमालियं करेंता गुरु प्रापुच्छिता संदिसावित्ता गच्छंति जयणाए करेंति जहा संसर्ट भवति ॥४१८६॥ चोदगवयणं अप्पाणुकंपितो ते य भे परिच्चत्ता। आयरिए अणुकंपा, परलोए इह पसंसणता ॥४१८७।। १ गा० ४१३८ । २ गा० ४१७८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy