________________
भाष्यगाथा ४१७ :-४१८७ ]
द्वादश उद्देशकः
३५९
चोदगाह -
उज्जाणातो परेणं, उवातिणं तम्मि पुव्व जे भणिया ।
भारादिया दोसा, ते चेव इहं तु सविसेसा ॥४१८२॥ चोदको भणति - उजाणातिक्कमे भारादिया दोसा भणिया, ते चेव प्रद्धजोयणमेरातिक्कमे खेत्तबहुत्तणो सविसेसतरा दोसा भवंति, तम्हा दोसदरिसणातो पाहारगिमित्तं मा चेव प्रस्तु ।।४१८२॥ ____ प्राचार्याह -
तम्हा उ ण गंतव्वं, न हि भोत्तव्यं ण वा वि भोत्तव्यं । इहरा भेदे दोसा, इति उदिते चोदगं भणति ॥४१८३॥ 'जति एयविप्पहूणा, तवनियमगुणा भवे निरवसेसा ।
आहारमादियाणं, को नाम परिग्गहं कुज्जा ॥४१८४॥ जति विणा पाहारेण तवादि गुणा णिरवसेसा हवेज्ज, तो माहारादिय ण धम्मोवगहकरणदवाण को गहणं कुजा ? ॥४१८४:. "गच्छे वायामिहं च पहारक्कं" ति अस्य व्याख्या -
एवं उग्गमदोसा, वि जहा पइरिक्कता अणोमाणं ।
मोहतिगिच्छा य कया, विरियायारो य अणुचिण्णो॥४१८॥ पुबद्धं कंठं । गच्छे एसा चेव समाचारी गणधरभगिता । तरुणभिक्खूहि य मोहतिगिच्छणिमित्तं वायामो कतो भवति । तस्स प्रडतस्स य पइरिक्क चसद्दामो इह पि पइरिक्क, वीरियं च ण ग्रयिं भवति नम्हा गंतव्वं ।।४१८५।।
चोदकाह - “गम्मतु, तत्थेव समुद्दिसंतु, जे प्राणयणे दोसा भारवेदण तिया ते परिहरित्ता भवंति तम्हा तहिं चेव भुंजते ।
आयरियो ग्राह -
जति ताव लोतियगुरुस्स लहुओ सागारिए पुढविमादी ।
आणयणे परिहरिता, पढमा आपुच्छ जयणाए ॥४१८६॥ जदि ताव लोइयादि, जो कुडुबं धरेति गुरू, तम्मि प्रभुत्ते ण भुजंति, किमंग पुण लोगुत्तरे जस्स पभावेण संसारो णित्यरिज्जति, तम्हा तत्थ ण भोत्तव्यं । अह भुंजति तो मासलहुं, वसधिप्रभावे तत्थ भजताणं सागारियं, अथंडिल्ले य पुढवादिविराधणा । भत्तं प्राणयंतेहिं एते सव्वे दोसा परिहरिया भवति । बितियपदेण पढमालियं करेंता गुरु प्रापुच्छिता संदिसावित्ता गच्छंति जयणाए करेंति जहा संसर्ट भवति ॥४१८६॥
चोदगवयणं अप्पाणुकंपितो ते य भे परिच्चत्ता।
आयरिए अणुकंपा, परलोए इह पसंसणता ॥४१८७।। १ गा० ४१३८ । २ गा० ४१७८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org