SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३५८ सभाष्य-चूणिके निशीथसूत्रे [सुत्र-३१ पाहुणविसेसदाणे, णिज्जरंकित्ती य इहर विवरीयं । प्रव्विं चमढण सिग्गा, ण दति संतं पि कज्जेसु ॥४१७७॥ पाहणगस्स य विसेसपायरेण भतपणे दिज्जमाणे परलोए गिज्जरा, इहलोर कित्ती, पोतिषड्ढी, परोपकारिया य कता भवति । इहरह ति - पाहुणगस्स प्रकीरते एयं चेत्र विवरी भवइ । ठत्रणकुला य पुव्वं अट्ठाविया, सग्गामे वा दिणे दिणे हिंडतेहिं चमढिया दाणं देंता संता "सिग्णा" श्रान्ता संतं पिदव्वं परे उप्पन्ने पाहुणगादिकज्जे ण देंति, तम्हा गुण दोसदरिसणातो सखेतं ठत्रणकुला वा ठावेयव्वा ।।४१७७।। इमो य गुणो - बोरीए दिद्रुतं, गच्छे वायामिहं च पइरिक्कं । केइ पुण तत्थ भुंजण, 'प्राणग्गहे जे भणियदोसा ॥४१७८।। "२बोरीदिद्रुतस्स" इमं वाखाणं - गामब्भासे बदरी, निस्संदं कडुफला य खुज्जा य ।। पक्कामालसडिंभा, खायंतियरे गता दूरं ॥४१७६।। गाममासे बदरी । सा गामणीसंदपाणिएणं संवढियकडुगफला । अन्नं च खुज्जतणमो सुहारोहा । तत्थ फला, केइ पक्का केइ मामा। अहवा - "पक्कामंति" मंदपक्का । तत्थ जे पालसिया चेडया ते मपज्जत्तिए खाति, इयरे पुण जे पालसिया भवंति ते दूरं गंतुं महाबदरीवणेसु परिपागपक्के पज्जत्तिए खायंति ॥४१७६॥ किं च - सिग्षयरं आगमणं, तेसिऽण्णेसिं च देंति सयमेव । खाइंति एवमिहयं, आयपर-'सुहावहा तरुणो ।।४१८०॥ जाव ते पालसिया ताव कडुगफलाए बदरीए किलिस्समाणा अच्छति ताव ते दूरगामी सयं पज्जत्तीए साइत्ता भरियमाराए प्रागंतुं तेसि पालसियाणं प्रणेसि च घरे ठियाणं पज्जत्तीए देंति, पुणो य अप्पणा खायंति । एवं इहं पि गच्छवासे तरुणभिक्खू वीरियसंपन्ना उच्छाहमंता बाहिरग्गामे हिंडंता मायपरसुहावहा भवति ॥४१८०॥ कहं उच्यते - खीरदहीमादीण य लाभो सिग्यतरपढमपतिरिक्के । उग्गमदोसा वि जढा, भवंति अणुकंपिता वितरे ॥४१८१।। दिटुंताणुरूवो गाहत्यो उवसंधारेयब्बो, सिग्यतरं पागमणं, "पढम' ति पढमालियं करेंति, पढमतरं वा मागच्छति, अन्नसाधुविरहियं परिषक, बहू साधुप्रभावो, उम्गमदोसा जढा, "इतरे 'त्ति - बालबुड्ढादि प्रच्छता ॥४१८॥ १ गा. ४१६१ । २ गा. ४१७८ । ३ एवमेवतु इत्यपि पाठः । ४ हियावहा इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy