SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४१६६-४१७६ ] द्वादश उद्देशक: ३५७ तंदुला भिरयिपाहुणाऽऽगमणट्टा | गच्छे किमंग पुरा जेसि कयविक्कयो संचयो य णत्थि तेहि सखेत्तं रविव्वं ||४१७२ ।। इमो विधी - संघाडेगोठवणा, कुलेसु सेसेसु बालबुद्धादी । तरुणा वाहिरगामे, पुच्छा नातं श्रगारीए ॥ ४१७३॥ सग्गामे जे सङ्कादी ठेवणकुला तेसु गुरुसंघाडो एक्को हिंडति, जाणि सग्गामे मेसाणि कुलाणि तेसु बालवुडुमेहग्रसहुमादी हिंडति । पुच्छति - " किं श्रयरेण खेत्तं पडिलेहितुं रक्खह बाहिरगामे हिडह ? " ४१७३ ।। एत्थ आयरिया ग्रगारिदित करेंति परिमितभत्तगदाणे, णेहादवहरति थोथोवं तु । पाहुणवियात्रागम, विसण्णासासणं दाणं ||४१७४ ॥ एगो किवणवणि गारीए ग्रविस्संतो तंदुल घय-गुल- लवण- कडु-भंडादियं दिवसपरिव्वयपरिमितं देति, श्रावणातो घरे ण किंचि तंदुलादि धरेति । प्रगारीए चिंता, - "जदि एयस्स ग्रन्भरहियो मित्तो अन्नो वा पदोसादी वेलाए ग्रागमिस्सति तो किं दाहं ?" ततो सा ग्रप्पणी बुद्धिपूव्वगेण वणियस्स प्रजाणतो हतंदुलादियाण थोवं थोवं फेडेति, कालेण बहु सुसंपण्णं । प्रणया तस्स मित्तो पदोसकाले ग्रागतो । आवणं प्रारक्खियभया गंतु ण सक्केति । वणियस्स चिंता जाया, विसण्णो - कहमेतस्स भत्तं दाहामिति । गारी वणियस्स मणोगतं भावं जाणित्ता भणति मा विसादं करेहि सव्वं से करेमि ! ती प्रभंगा दिणा हा वेडं विसिमाहारेण भुजावियो, तुट्ठो मित्तो, पभाए पुणो जेमेउं गतो । वणि वि तुट्टो, भारियं भणति - ग्रहं ते परिमियं देमि, कतो एतं ति ? तीए सव्वं कहियं । तुद्वेण वणिएण "एसा घरचितिय" त्ति सव्वो घरसारो समप्पियो ||४१७४ ॥ · एवं पीतिविवड़ी, विवरीतं णेग होड़ दितो । लोउत्तरे विसेसो, असंचया जेण समणा उ || ४१७५ || एवं कीरते मित्ताण परोपरं पीतिवुड्डी भवति । वितियदिट्टंतो एयस्सेव विवरीतो कायचो, तत्थ हच्छेदो भवति । इहं पि लोगुत्तरे जेण असंचया समणा तेण विसेसेण खेत्तं वड्ड वेव्वं ॥ ४१७५ ।। खेत्ते य वड्डाविते य इमो गुणो - जलावो परम्गामे, हिंडंताणं तु वसहि इह गामे । देज्जह बालादीणं, कारणजाते य सुलभं तु ॥ ४१७६॥ जो अपणो अप्पणी घरेसु गामम वा मिलिय चालावं करेति इमे तत्रस्सिणो अन्नगामे भिक्खं हिंडित इह भुंजति वसंति वा परगिहेसु । Jain Education International इत्थिया भणति - इह गामे जे बालादी हिंडंति तेसि श्रादरेण प्रविसेसं देज्जह, पाहुणगादिकारणजाते जति देसकाले प्रदेसकाले वा हिडंति तो सुनभं भवइ ॥ ४१७६॥ - For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy