SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीवभूत्रे । मूत्र-३१ प्रच्छतु ता परमद्धजोयणं, प्रगुज्जाणा परेणं जो उवाइणावेति तस्स चउगुरुगा प्राणादिया य दोसा, पायसंजमविराधणा य दुविधा भवति ॥४१६८।। सा इमा - भारेण वेयणाए, न पेहए खाणुमाइ अहिघातो । इरिया-पगलिय-तेणग-भायणभेदण छक्काया ॥४१६६।। भारक्कतो वेयणाभिभूतो खाणूमादी ण पेखति, प्रस्सादीहिं वा अभिहनइ । अधवा- भारतकतो प्रणुवउत्तो वडसालादिणा सिरंसि घट्टिज्ज इ, इरिय वाण विसोधेति. दूरवहणेग पगलिते पुढवादि विराधणा, तेहि वा समुमो हरिज्जति, खुहापिवासत्तस्स भायणपि भिज्जेज्ज, तत्य छक्कायविराधणासंभवो, भायगभेदे अप्पणो परस्स य हागो, जे य दोसा तमावज्जति स वं ॥४१६६।। चोदगाह - उज्जाणा आरेणं, तहियं किं ते ण जायते दोसा । परिहरिता ते दोसा, जति वि तहिं खेत्तमावज्जे ॥४१७०॥ पुबद्ध कंठ । प्राचार्याह - पच्छद्ध - अणुनाए खेने जदि वि दोमे प्रावज्जति तदावि जिद्दोसो ।।४१७०॥ चोदकाह - एवं सुत्तं अफलं, सुत्तणिवातो इमो उ जिणकप्पे । गच्छम्मि अद्धजोयण, केसि ची कारणे तं तु ॥४१७१।। उज्जाणादिक्कमे जदि भारादिए दोसे भगह, तो "परमद्ध जोयगातो" ति ज मुनं एवं गिरन्ययं कहं (न) भवतु ? प्रायरिग्रो भणति - "ज अग्युजाणं गातिक्कमति" इमो मुनत्यो जिगकप्पो । “जो पुण प्रद्धजोयणमेर" ति सुत्तत्यो एवं गच्छवासियाणं । पणंति - जहा गच्छवामीगं वि उमगेगमगुःजा निक्कमति कारण प्रद्धजोयणं । एवं अववादियं सुतं । अववादेण प्रववादाववादेग वा अतरपब्लिातो वा परतो वा दरलो विप्राणति ।।४१७१।। जतो भण्णति - सक्खेत्ते जइ ण लम्भनि, नत्तो दूरे वि कारणे जततो । गिहिणो वि चिंतणमणा, गतम्मि गच्छे किमंग पुण ।।४१७२।। अह अंतरपल्लियाग्रो जदा खेने ण लभनि तद) कारणे दूरानो वि अति. उस्मग्गेश गरवासी प्रद्धजोयण तो प्राणेति । समाामे ण हिति । कि कारणं? भन्नति - जइ ताव गिहिणो कवियसपउत्ता अगागय मत्थं बिते उ घन-गुल-कभड लवण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy