SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ मायगाथा ४१५६-४१६ द्वादश उद्देशक: मझा-लेवण-सिव्वण,-भाषण-परिकम्मसद्वरातीहि । सहस प्रणाभोगेणं, उवातितं भोज्ज जा चरिमं ॥४१६३॥ सम्झाए प्रतिउवयोगा विस्सरियं, एवं ले परिकम्मणं करेंतस्स, उवधिसिन्वणं, मालजालं प्रणे गविहाई सदेसकहं तेसि दूरं, एतेनेव व्यग्रस्य सहसात्कारो प्रत्यंतविस्मृतिरनाभोगो। बितियपदे इमेहि कारणेहि उवातिणाविज्जउ, उवातिणांवितं वा भुंजेज ४१६३।।। भयगेलण्णद्धाणे, दुब्भिक्खतवस्सिकारणज्जाए। कप्पति अतिकामेडं, कालमणुण्णात आहारो ॥४१६४॥ बोहिगादिभएण णस्संतो लुक्को वा णिम्भयं जाव भवति ताव धरेति, गिलाणवेयावच्च करतो, प्रद्धा वा सत्यवसगो, दुभिक्खे वा बहु पडतो ॥४१६४॥ "'तवस्से' ति अस्य व्याख्या - संखुण्णतो तवस्सी, एगट्ठाणम्मि न तरती भोत्तुं । तं च पढमाए लम्भति, सेसासु य दुल्लम होति ॥४१६५॥ विकिट्टे तवे कते तवस्सिणा संखुत्ता प्रतो पढमपोरिसिगहियं सव्वं ण तरति भोत्तुं, प्रसमाही या भवति, उस्सूरे य अन्नं ण लन्भेति, ताहे तं चेव घरेइ जाव परिमं, अँजति य । "२कारण जाते" त्ति अस्य व्याख्या - कुलादिकज्जेहिं वावडो धरेति भुंजति वा ॥४१६५।। श्राहारो व दवं वा, पढमागहितं तु सेसिगा दुलहं । अतरंततवस्सीणं, बालादीणं च पाओग्गं ॥४१६६॥ प्रतरतादियाण पट्टा घरेति जाव चरिमा । एवमादिएहि कारणेहिं कप्पति प्रतिक्कमेउं कालं अणुण्णातातो परेणं प्राहारेतुं च कप्पतीत्यर्थः ॥४१६६॥ जे भिक्खू परं अद्धजोयणमेराश्रो असणं वा पाणं वा खाइमं वा साइमं वा उवातिणावेइ, उवातिणावेंतं वा सातिज्जति ॥०॥३१॥ परमद्धजोयणातो, असणादी जे उवातिणे भिक्खू । सो आणा अणवत्थं, मिच्छत्त-विराधणं पावे ॥४१६७॥ दुगाउयं अद्ध जोयणं, जो तमो खेत्तप्पमाणाम्रो परेण प्रसणाइ संकामेह तस्स चउलहुं प्राणादिया यदोमा ॥४१६७।। प्राचार्यः - निश्चयोत्सर्गमाह - परमद्धजोयणातो, उज्जाणपरेण चउगुरू होति । आणादिणो य दोसा, विराधणा संजमाताए ॥४१६८|| १ गा० ४१६४॥ २ गा० ४१६४। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy