SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूर्णिके निशीथसूत्रे [ सूत्र ३०-३१ चोदक एवाह - अहवा आहारादी, न चेव सययं हवांत घेत्तव्या । नेवाहारेयव्वं, तो दोसा वज्जिता होंति ॥४१५६।। सततं णाहारेयव्वं, चउत्थछट्ठादि काउं सबहा असत्तो पाहारेज । अहवा - सम्वहा प्रणाहारेंतेण प्रवाया वज्जिया भवंति ॥४१५६।। पायरियो भणति - पण्णति सज्झमसज्झ, कज्जं सझं तु साहए मइमं । ... अविसझं सातो, किलिस्सति न तं च साहेइ ।।४१५७॥ कज्ज दुविहं - साध्यमसाध्यं च । सज्झं पयोगसा साधेतो ण किलिस्मति साहेति य कज्ज । प्रसझं साधेतो किलिस्सति, ग य तं च कज्ज साधेति, मृत्पिण्डपटादि साधनवत् ॥४१५७।। जदि एतविप्पहूणा, तवनियमगुणा भवे निरवसेसा ।। आहारमादियाणं, को नाम परिग्गहं कुज्जा ॥४१५८|| कंठा मोक्खपसाहणहेउ', णाणादी तप्पसाहणे देहो । देहट्ठा आहारो, तेण तु कालो अणुण्णातो ॥४१५६॥ मोकवहे पाणदमणचरणा, तेसि गाणः दियाण पमाहणे देहो इच्छिज्जइ । देहधारणट्टा याहारो इच्छिति । तम्म य पाहारस्स गहणे धारणे य कालो अणुणातो ।।४१५६।। काले उ अणुण्णाते, जड़ वि हु लग्गेज्ज तेहि दोसेहिं । मुद्रो उवातिणितो, लग्गति उ विवज्जए परेणं ॥४१६०॥ कालो अगायो, प्रादिला निन्नि पग बीयाई वा तिन्नि पहग। तम्मि अन्नाए काले जति त्रि दोमेटि फुमिरज : नावि अपच्छिनी । अामात सालातो परेण अतिक्कामेतो असंतेहि वि दोसेहि पसिनी भवति ।।८.६०॥ पदमाए गिहिऊणं, पच्छिमारिमि उवातिणे जो उ । ने चंब नन्थ दामा. वितियाए जे भणितपुचिं ॥४१६१॥ पढमनोनिमिगड़ियं विनियं पोलिमि वागावेतम्म जे पृव्वं दोमा भणिया ने चेव दोमा पढमगहियं वस्थपोरिसि वाइम तम्य । तं उवाइ गावियं परिदृविना असंथरंतो अन्न घेनुं भुजति काले पहप्पते । वध कानो पा पहारनि, नो नं चेत्र जयण:ए. भजेति । जगगा पगपरिहाणीए । अन्न अलभते पहप्पं वि कले जम्नेव परिभागः ।।८१:१।। इम निक्कमेकानणा 'ग्राहच्चुबानिणाविन विनिगिंत्रणपरिन्नऽमंथरंतम्मि । अण्णम्म गण्हणं भुंजणं च जतणाए तम्मेव ।।४१६२॥ १ चर्मावियं गाथा नागी कृता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy