SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४१४५-४१५५ ] द्वादश उद्देशकः ३५३. पो रेसित्ता विणासि दव्वं सव्वं भुजति । सेससाधूणं जति अजिन्नं परिणि वा प्रभत्तट्ठी वा अथवा - तीए विगतीए पच्चक्खाणं कयं तो इयरं पि अविणासि दव्वं सव्वं भुंजति ॥४१५६।। अस्यैवार्थस्य व्याख्या - ... जति पोरिसिइना तं, गति तो सेसगाण ण विसज्जे । अगमित्ताऽजिण्णे वा, धरेंति तं मत्तगादीसुं ॥४१५०॥ मेसा पुरिमड्ढिया, तं तेसि ण दिजति, जदि णमोकारइत्ता सव्वं ण गमेति, सौस अजिन्न वा ताहे तं मत्तगादिमु छोढुं धरेंति ण दोसो ॥४१४६।। ग्रहवा इमेण कारणेणं धरिज्जेज - तं काउं कोति ण तरति, गिलाणमादीण घेत्तु पुन्चण्हे । नाउं व बहुं वितरति, जहा समाहि चरिमवज्जं ॥४१५१।। तं असणादियं पेसलं परिभुत्तं गिलाणवेयावच्चं उब्वत्तणादि काउं ण तरति, बहुं परिट्ठावणियं लद्धं, मवेलं च भोत्तुकामा ताहे चरिमं पोरिसिं वज्जेता बितियततियाए य गुरू “वितरंति” धरणमनुजानंतीत्यर्थः ।।४१५१॥ तम्मि धरिज्जते संसजणभया इमा विही - संसज्जिमेसु छुब्भति, गुलादि लेबाइ इतर लोणादी। जं च गमिस्संति पुणो, एमेव य भुत्तसेमे वि ॥४१५२।। लेवाडे गुलो छ्भति अलेवा डे लोग. "ज च गमिम्मति पुगो' बितियततियबाराए भुजता गिट्टवेहिति नम्मि एमा विही, वियत इयवागनु भुनमेनुगिा ममज्जगभया एसेव लोगगुला दिया विधी ।।४१५२। एवमुक्ते पुनन्प्याह वोदकः - चीदति धरिज्जत. जे दोमा गिण्हमाण किं न मिया । उम्मग्गवीममने. उभामादी उदिकावते ।।४१५३।। जरा धो दोमा नहा गेहा वि मागोमादीया प्रोगविधा दोमा, कास्मग करा काले वि दोमा, वामनन्म वि न नेत्र दोमा. सभामगो भिननिगलो उदिग्विवंचम्म ने चत्र दोमः ।। ८१५३।। एवं अवायदंसी, शुले वि क ण पामह अवाए ! हंदि इणिरंतग यं. भग्निा लागा वायाणं । ४१५४।। :: नोदनी - नई प्रजा कब निकादि - प्रमोद -735 7 - 1 "मापनोनयन: ।५। भिक्ग्यानिवियाग्गने. दोमा पडिणीयमाणमादीया । उप्पन - टा. नलमा पंदिर एवं ! Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy