SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४१०५-४११५ ] द्वादश उदेशक: इयाणि पुरेकम्मस्स अववादो असिवे ओमोयरिए, रायदुढे भए व गेलन्ने । श्रद्धाण रोहए वा, जयणाए कप्पती कातुं ॥४१११॥ असिवादिसु अफव्वंता गिण्हंति, जयणाए पणगपरिहाणीए ।।४१११॥ जे भिक्खू गिहत्थाण वा अण्णतित्थियाण वा सीओदगपरिभोगेण हत्थेण वा मत्तेण वा दविएण वा भायणेण वा असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति ।।सू०॥१॥ इमो सुत्तत्थो - गिहिअण्णतित्थियाण व, सुतिमादी आहितं तु मत्तेणं । जे भिक्खू असणादी, पडिच्छते आणमादीणि ॥४११२॥ गिहत्था सोत्तियबंभणादी, अण्णतित्थिया परिवायगादी, उदगपरिभोगी मतो सुई, अहवा कोई सुइवादी तेण दलेजा, सो य सीमोदगपरिभोगी मत्तमो उल्लंककनादी, तेण गेण्हतस्स आणादिया दोसा चउलहुं च से पच्छित्तं ॥४११२।। इमे सीतोदगपरिभोइणो मत्ता - दगवारबद्धणिया, उल्लंकायमणिवल्ललाऊ य । कट्ठमयवारचड्डग, मत्ता सीतोयपरिभोगी ॥४११३॥ मत्तो दगवारगो गडुप्रो प्रायमणी लोट्टिया कट्ठमप्रो, उल्लंकरो कट्ठमप्रो, वारओ चड्डयं कव्वयं तं पि नट्ठमयं ।।४११३॥ एतेसु गेण्हतस्स इमे दोसा - . नियमा पच्छाकम्म, धोतो वि पुणो दगस्स सो सत्यं । तं पि य सत्थं अण्णोदगस्स संसज्जते नियमा ॥४११४॥ भिक्खप्पयाणोवलितं पच्छा धुवंतस्स पच्छाकम्मं । स मत्तगो असणादिरसभाविप्रो ति उदगस्स सत्थं भवति । तं पि उदगं अन्नोदगस्स सत्यं भवति, तमुदगर्मबीभूतं संसज्जते य ॥४११४।। सीओदगभोईणं, पडिसिद्धं मा हु पच्छकम्मं ति । किह होति पच्छकम्म, किहव ण होति त्ति तं सुणसु ॥४११५॥ जैग मत्तएण सच्चित्तोदगं परिभुज्जति तेण भिक्खग्गहणं पडिसिद्ध। सीसो पुच्छति - "कहं पच्छाकम्मं भवति ण भवति वा ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy