SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३४२ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-१५ इदाणि “'हत्थे" त्ति अस्य व्याख्या - किं उवधातो हत्थे, मत्ते दब्वे उदाहु उदगम्मि । तिन्नि वि ठाणा सुद्धा, उदगम्मि अणेसणा भणिया ॥४१०५॥ चोदगो पुच्छति - पुरेकम्मकते हत्थादिचउण्हं कम्मि उवधानो दिट्ठो ? पायरियो भणति - हत्थमत्तदव्वा एते तिन्नि वि ठाणा सुद्धा, उदगे असणा ठिता ॥४१०५।। ॥४१०५॥ अत्राचार्य उपपत्तिमाह - जम्हा तु हत्थमत्तेहि कप्पती तेहि चेव तं दव्वं । अत्तट्ठिय परिभुत्तं, परिणते तम्हा दगमणेसि ॥४१०६।। जम्हा परिणते दगे तेहिं चेव हत्थमत्तेहि तं व दव्वं प्रत्तट्टियं परिभुत्तं सेसं वा कपइ तम्हा दगे अणेसणा ठिया। विधिपरिहरणा असणादिसु सत्तविधा भणिया ॥४१०६॥ इदाणि "२फोसण" त्ति दारं एवं वत्थे पसंगेणाभिहितं - किं उवधातो धोए, रत्ते चोरखे सुइम्मि वि कयम्मि । अत्तट्ठिय-संकामिय, गहणं गीयत्थसंविग्गे ॥४१०७॥ ___ साधूर्ण दाहामि त्ति मलिणं धोवति, विधि प्रजाणं तो घातुमादिसु रत्तं काउं दलाति, रयगसज्जियं गिप्पंककयं च चोक्खं, असुतिमुवलितं धोतं सुतं ति एपावत् कयं णातुं साधुणा पडिसिद्धं, अप्पणा अत्तट्ठियं । अन्नस्स दिन्नं, संकामियं कप्पणिज्जं भवति ॥४१०७॥ "3गीयत्थसंविग्गस्स" व्याख्या - गीयत्थग्गहणेणं, अत्तट्ठियमाति गिण्हती गीो। । संविग्गग्गहणेणं, तं गेहंतो वि संविग्गो ॥४१०८।। पूर्ववत् एमेव य परिभुत्ते, नवे य तंतुग्गते अधोतम्मि । उफ्फोसिऊण देंते, अत्तढिगसेविते गहणं ॥४१०६॥ गिहिणा अंगं परिमलियं परिभुत्तं, तंतुम्य उद्गतमात्रं, एने वि जया उप्फोसितु ददाति तदा प्रकप्पं । अत्तट्टियं दायगेण अप्पणा वा परिभुत्तं तदा कप्पं ॥४.०६॥ उग्गममादिसु दोसेसु, सेसेसारोवणं विणा । गमो एसेव विष्णेयो, सोही णवरि अण्णहा ॥४११०॥ सेसेमु उग्गमदोमेसु य एमणदोयेसु विसोधिको डिसमुत्थेनु एमेव विधी, णवरि पच्छित्तं भवति । प्रविसोधिकोडीए पुण अत्तट्टियं पि ण कप्पति ।।४११०।। १ गा० ४०८५ । २ गा० ४०८५ । ३ गा० ४१०७ । ४ सेसेसु + पारोवणं इति छेदः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy