SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ भाष्य गाथा ४०६६-४१०४ ] द्वादश उद्देशकः दव्वतो संपत्ते वि पुरेकम्मे भावपुरेकम्मस्स असती प्रसंप्राप्तिः - प्रथमभंगेत्यर्थः । भावतो गहणपरिणते दबतो प्रसंपने वि भावतो पुरेकम्मं भवति - द्वितीयभंगेत्यर्थः । ग्रहवा - सव्वं पच्छद्धं बितियभंगदरिसणत्थं भणियं ।।४०६६।। चोदग आह - संपत्तीइ वि असती, कम्मं संपत्तिो वि य अकम्मं । . एवं खु पुरेकम्म, ठवणामेत्तं तु चोदेति ॥४१००॥ 'पुरेकम्मे असंपत्ते वि पुरेकम्मं भवति बितियभंगे, पुरेकम्मे संपत्ते वि पुरेकम्मे पुरेकम्मदोसो ण भवति पढमभगे, जतो एवं ततो मे चित्तस्स पतिट्ठियं पुरेकम्मं ठवणमेत्तमेव गिप्पयोयणं परूविज्जति"।।४१००।। प्राचार्य ग्राह - हे चोदग ! जो तुमे वभवझादिट्ठनो दिन्नो कम्मबंध पडुच्च मम पि सो व दिटुंतो इमो - इंदेण बंभवज्झा, कया उ भीओ उ तीए नासंतो। सो कुरुखेत्तपविट्ठो, सा वि वहि पडिच्छए तं तु ॥४१०१।। कंठा णिग्गत पुणरवि गेण्हति, कुरुखेत्तं एव संजमो अम्हं । जाहे ततो तु नीते, घेप्पति ता कम्मबंधेणं ॥४१०२।। जदा कुरुखेतानो णिगच्छइ इंदो तदा पुणो वि बंभवज्झा गेहति । प्रायरियो दिद्रुतमुत्रसंहारं करेति - कुरुखेत्तसरिसो अम्हं संजमो, बंधवझसरिसो कम्म्बंधो, जाते. मंजमातो भावो णिग्गच्छति ताहे कम्मबंधेण वज्झति, अणिग्यतो न बज्झति ।।४६०३।। कि चान्यत् - जे जे दोसायतणा, ते सुत्ते जिणवरहि पडिट्ठा । ते खलु अणावरंतो, सुद्धो इनरो उ भइयव्यो ।॥४१०३।। 'इयरो" ति समायरंतो, सो भयणिजो -- वज्झती ण वः । का भय गा? कारणा जयगाए अकप्पिय सेवंतो मुद्धो, इहरह नि गिक्कारणे कारणे य अजयगाए दातो पमा देण य मेवतो ण मुग्झति ।।४१०३।। इयाणि पुरेकम्मादिग्रणेसणवज्जणगुणो विधी य संदिमिज्जति - समणुण्णा परिसंकी, अवि य पमंगं गिहीण वारेता। गिण्हंति असढभावा, मुविमुद्धं एरिमं समणा ॥४१०४।। 'ममणम'' ति प्रणमती । तं च परिसंकति - "मा अगुमनी भविस्मर" ति, प्रमो वजेइ परेकम्मं । जति य पुरेकम्मकोण हत्थेग भिक्खं गिण्हति तो गिही मु पसंगो कतो भवनि, अग्गहणे पृण पसंगो वारितो भवति - पुगो वि गिही ण करोतीत्यर्थः । एवं मधं प्रणेमगं वजेना असदभावा माधू विमुद्धं गेहति भनादि ।। ४१०४॥ १ भवति इत्यति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy