SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३४४ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-१६ प्राचार्य आह - सुणतु - संसट्ठमसंसट्टे, सावसेसे य निरवसेसे य । हत्थे मत्ते दव्वे, सुद्धमसुद्धे तिगट्ठाणा ।।४११६॥ संसटे हत्थे, संसट्टे मत्ते, सावसेसे दब्बे एएसु तिसु पदेसु अट्ठ भंगा कायवा । विसमा मुद्धा समा प्रसुद्धा ॥४११६॥ भंगेसु इमा गहणविधी - पढमे भंगे गहणं, सेसेसु वि जत्थ सावसेसं तु । अण्णेसु तु अग्गहणं, अलेवसुक्खेसु वा गहणं ॥४११७।। "भन्नेसु" ति - समेसु भगेसु । जदि देयं दव्वं सुक्खं अलेवकडं, सुक्खं मंडग कुम्मासादी, तो गिज्झ, पच्छाकम्मरस प्रभावात् ।।४११७।। बितियपदं - असिवे प्रोमोयरिए, रायदुढे भए व गेलण्णे । अद्धाण रोहए वा, जयणागहणं तु गीयत्थे ॥४११८।। पूर्ववत् अनुसरणीया ॥४११८॥ 'जे भिक्खू वप्पाणि वा फलिहाणि वा उप्पलाणि वा पल्ललाणि वा उज्झराणि वा निज्झराणि वा वावीणि वा पोक्खराणि वा दीहियाणि वा सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा चक्खुदसणपडियाए अभिसंधारेइ, अभिसंवारतं वा सातिजति।।मू०॥१६॥ वप्पाई ठाणा खलु, जत्तियमेत्ता य आहिया सुत्ते । चक्खुपडियाइ ताणी, अभिधारेंतस्स आणादी ॥४११०।। वप्पो केदारो, परिहा खातिया, गरादिसु पागारो, रनोदुवारा दिसु तोरणा, गगरदुवारादिमु प्रग्गला, २तस्सेव पासगो रहसंठितो पासातो, पम्वयसंठितं उवरुवरिभूमियाहि वट्टमाणं कूडागारं, कूडेवागारं कूडागारं पर्वते कुट्टितमित्यर्थः । णूम गिहं भूभिघरं, रुक्खो च्चिय गिहागारो रुख गिहं, रुख वा घरं कडं, पर्वतः प्रसिद्धः, मंडबो वियडः, धूमः प्रसिद्धः, पडिमा गिह चेतियं, लोहारकुट्टी आवेसणं, लोगसमवायठाणं पायतणं, देवकुलं पसिद्ध, दयः स्यानं सभा, गिम्हादिमु उदगप्पदाणठाणं पवा, जत्थ भंड प्रच्छति तं पणियगिह, जत्य विककाइ सा साला । अहवा - सकुडुगिह. प्रकुडा साला, एवं जाणसालाप्रो वि, जागा सिविगादि जत्य गिक्खित्ता, गुहा प्रसिद्धा, एवं दम्भो पब्वगो विदब्भसारिच्छो, इंगाला जत्थ डग्झति, कट्टा जत्य फटुंति, घडिजति वा, सवसयणं सुसाणं, गिरिगुना कंदरं प्रसिवनम गट्टागं संनि, सेलो पचतो, गोमादि ठागं उबढाणं, १-चूयंवलोकनेन प्रतिभाति यत् चूणिकारसमदोऽन्यदेव सूत्रमासीत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy