SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३३८ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-१४ एगस्स बितियगहणे, पसञ्जणा तत्थ होति कप्पट्टी। वारण ललितासणिश्रो, गंतूण य कम्म हत्थ उप्फोसे ॥४०८५॥ एगेण समारद्ध, अनो पुण जो तहिं सयं देह। जति होति अगीता तो, परिहरियव्वं पयत्तेणं ॥४०८६॥ भिक्खट्ठा साहुम्स 'घरंगणे ठियस्स' दातारेण प्राउक्कायसमारंभो को, साहुणा पडिसिनो । तत्य अण्णो जइ सयं चेव दाउं अन्भुज्जमो अन्नभणियो वा तत्थ जइ सव्वे साहवो गीयत्था तो गिव्हंति, प्रगीतेसु मीसेसु य परिहरंति ॥४०८६॥ अस्यैवार्थस्य व्याख्या - समणेहि य अभणंतो, गिहिभणितो अप्पणो व छंदेणं । . मोत्तुमजाणगमीसे, गिण्हती जाणगा साहू ॥४०८७॥ कंठा "'बितियग्गहणे" त्ति अस्य व्याख्या - पढमदातारेण जा पुरेकम्मकतेण हत्थेण भिक्खा गहिया तं जदा अन्नो बितिम्रो देइ सा किं गेज्झा अगेज्झा ? तत्थ अगीताभिप्पानो भण्णति - अम्हट्ठसमारद्ध , तद्दव्वण्णेण किह णु णिहोस । सविसण्णाहरणेणं, मुज्झति एवं अजाणतो ॥४०॥ एत्य प्रगीतो मुज्झति इमेण दिटुंतेण - "वइरिणो अट्ठाय विसेण संजुत्तं भत्तं कयं एगेण, अन्नो जदि तं देइ तो किं ण मरति ? एवं प्रम्हट्ठा जेण उदगसमारंभो कतो तेण जा गहिया भिक्खा तं अदि अन्नो देइ किं दोसो न भवइ ? भवत्येव" । तम्हा अगीतेसु मीसेसु वा परिहरियव्वं ॥४०८८॥ गीतेसु इमो विधी - एगेण समारद्ध, अण्णो पुण जो तहिं सयं देति । । जति जाणगा उ साहू, परिभुत्तं जे सुहं होति ॥४०८६॥ गीता गिण्हंति परि जंति य ॥४०८६।। अधवा गीयत्थेसु वि भयणा, अन्नो अनं व तेण मत्तेणं । . विप्परिणतम्मि कप्पति, ससणिचुदउल्लपडिसिद्धा ॥४०६०॥ अण्णो पुरिसो अण्णं दव्वं तेण उदउल्लेण मत्तेण जदा देति तदा ण कप्पति, प्राउकाए परिणते अत्तट्ठिए कप्पति । ससणिद्धावत्थं उदउल्लावत्थं च पडिसिद्धं - न कल्पतीत्यर्थः ॥४०६०॥ - अह बितिएण वि पुरेकम्मं कयं, सो वि साधुणा पडिसिद्धो, ततिमो अण्णभणितो सयं वा जवि देति तत्थ वि गहणं पूर्ववत् । १ गा० ४०८५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy