________________
भाष्यगाथा ४०८५ - ४०६५ ]
द्वादश उददेशक:
""सज्जणा तत्थ होति कप्पट्टी" ग्रस्य व्याख्या
ग्रह तति वि पुरेकम्मं करेज्ज, तत्थ गीएण वि ण घेत्तव्वं, जम्हा एत्थ पसज्जणादोसो दंतति । को पसज्जणा दोसो ? भन्नति - "तरुणकप्पट्ठीग्रो कंदप्पा साधु चेलवंती पुरकम्मं करेज्ज" । अस्यैवार्थस्य व्याख्या
पढमतिसु पुरेकम्मे कते जदि मन्नो भगति
तरुणी पिंडिया, कंदप्पा जति करे पुरेकम्मं । पढमचितियाण मोत्तुं, आवज्जति चउलहू सेसे || ४०६१ | "पडिच्छाहि अहं ते दलयामि तेसु उदिक्खति ।
ततीयादिसु जदि उदिक्खति तो चउलहुं ॥। ४०६१।।
"वारण ललियासणी" त्ति ग्रस्य व्याख्या
पुरेकम्मम्मि कयम्मी, जति भणति मा तुमं इमा देऊ । संकापदं व होज्जा, ललियासणिओ व सुव्वत्तं ॥ ४०६२|| पुरेकम्मे कते साधू भणति "मा तुमं देहि, इमा देउ ।" ताहे सा चितेति - "ग्रहं विरूवा बुड्ढा वा ण वा से रुच्चामि इमा तरुणी सुरूवा रुच्चति वा, से एवं संका भवेज्जा अह कि मण्णे एस एतीए सह घडो हवेज्ज ?
हवा भणेज्ज - तुमं फुडं ललियासगिनो इत्र जहाभिलसियं परिवेसियं इच्छसि ||४०६२||
""
'गंतूण" यत्ति अस्य व्याख्या
-
-
1
-
गंतूण पडिनियत्ते, सो वा अण्णो व से तहिं देति ।
अण्णस्स विदिज्जिहिती, परिहरियव्वं पयत्तेणं ॥ ४०६३ ||
३३ε
पुरेकम्मे कते दागेण भिक्खा नीणिता, साधुणा पडिसिद्धा, गतो साधू ।
भिक्वाहत्यगतो दागो चितेइ - जदा एस साहू घरपंतीम्रो इमाम्रो पडिनियत्तो एहिति तदा से दाहामि तं भिवखं । सो दाता अन्नो वा देति । ण कप्पति । अह तं गीणितं भिक्खं श्रन्नस्स साघुस्स वप्पेति ? तस्स विण कप्पं ॥ ४०६३ ।।
"ग्रणस्स व दाहामो" त्ति ग्रस्य व्याख्या -
Jain Education International
अण्णस्स व दाहामो, अण्णस्स वि संजयस्स ण वि कप्पे |
चिरगादी वा वि दाहंति तो कप्पे ॥ ४०६४ |
पुवद्धं कंठं । ग्रह अपणो प्रत्तट्टेति चरगादीगं वा संकप्पेति जदि य परिणतो आउक्काओ तो घेप्पति ॥४०६४॥
पुरेकम्मम्मि कयम्मी, पडिमिद्धा जति भणेज्ज अण्णस्स |
दाहंति पडिनियत्तं, तस्स व अण्णस्स व ण कप्पे ||४०६५|| कंठा
१ गा० ४०८५ | २०४०६५ । ३ गा० ४०८% | ४ गा० ४०६४ |
For Private & Personal Use Only
www.jainelibrary.org