________________
३३७
भाष्यगाथा ४०७५-४०८४]
द्वादश उद्देशक: जेसिं एसुवदेसो, आयरिया तेहि तू परिचत्ता।
खमगा पाहुणगा तू , सुव्वत्तमयाणगा ते उ ॥४०८०॥ एगस्स साधुस्स कते पुरेकम्मे जे सव्वसाधूणं तम्मि गिहे सव्वदव्वे णिवारेंति तेहिं गिलाण-प्रायरिय-खमगा पाहुणगा बाला वुड्डा य परिच्चत्ता, चतुगुरुं च से पच्छित्तं ।
कम्हा ? जम्हा तम्मि कुले गिलाणादिपायोग्गं लभति, नान्यत्र । किं च अन्यप्ररूपणा चैषा - चोदगाह - "कहं वा सव्वेहिं गायं जहा एत्थ पुरेकम्मं कतं ?" आचार्याह -
अद्धाणणिग्गयादी, उभामग खमग अक्खरे रिक्खा । मग्गण कहण परंपर, सुव्वत्तमयाणगा ते वि ॥४०८१।। उब्भामगऽणुब्भागम, सगच्छपरगच्छजाणणट्ठाए।
अच्छति तहियं खमतो, तस्सऽसती स एव संघाडो ॥४०८२॥ जे अद्धाणणिग्गया उब्भामगा य अप्फचिया भिक्खं अडंति । सगच्छपरगच्छयाण य कहणट्ठा खमगो तत्थ णिसन्नो अच्छति “एत्थ पुरेकम्मं कतं" ति । खमगासति पारणगदिणे वा जस्स पुरेकम्मं कतं स एव साधुसंघाडो एगो वा तत्थ अच्छति ।।४०८२।।
जदि एगस्स उ दोसा, अक्खर ण तु ताणि सव्वतो रिक्खा ।
जति फुसण संकदोसा, हिंडंता चेव साहेति ॥४०८३॥ जदि एगस्स प्रच्छनो इथिमादिया दोसा भवंति तो कुड्डादिसु 'प्रक्खराणि लिहंति "एत्थ पुरेकम्म कतं" ति । अह अक्खराणि सव्वे ण याणंति तो साघुजणसमयकया "रिक्ख" ति रेखा कज्जति । मह पन्नो वि रिक्खं करेति तो फुसणासंकभंगदोसा बहवे होज्ज, तो जस्स पुरेकम्म कतं सो संघाडगो हिंडतो चेव अन्नस्स साधूणं कधेति - "एत्थ घरे पुरेकम्म" । ते वि अन्नेसि । एवं परंपरेणं सन्व साधूणं कहिति । प्राचार्य आह - "सुव्वत्तमजाणगा जेसि एसा परिहरणविधी" ॥४०८३॥
एसा अविही भणिता, सत्तविहा खलु इमा विही होति ।
तत्थादी चरिमदुगे, अत्तट्ठियमादि गीतस्स ॥४०८४॥
एस सत्तविधा प्रविधिपरिहरणा भणिया। सत्तविधा चेव इमा विधिपरिहरणा उप्फोसणापदविरहिया ॥४०८४॥
एतेसि अट्टण्ह पयाणं पाइल्लेसु दोसु, चरिमेसु य दोसु, एतेसु चउसु अत्तट्ठिएसु गहणं जइ सब्वे गीयत्था भवंति ।
१ गा० ४०८१ । १ गा० ४०८१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org