SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ समाष्य-चूणिके निशीथसूत्र [ मूत्र-१४ तातयस्स जावजीवं, चउत्थस्स य त ण कप्पती दव्वं । तदिवस एगगहणे, नियट्टगहणे य सत्तमए ॥४०७॥ पढमगाधाए पुठवर्ट कंठं । सेसे दिवड्डगाधाए सत्त चोदगा पायरियदेसगा। तेसि इमं वक्खाणं पढमो जावज्जीवं, सव्वेमि संजयाण सव्वाई । दन्वाणि णिवारेती, बितिओ पुण तम्मि गच्छम्मि "४०७६।। पढमचोदगाह - जरथ घरे कम्मं कतं तत्थ जाव सो पुरेकम्मकारी जस्स य तं कयं पुरे कम्म ते जावज्जीवं ति ताव सगच्छारगच्छयाणं सव्वसाधूर्ण सव्वदधा ण कपति घेतु । बितियचोदगो पढम भणति - जं परगच्छपाणं णि रेसि तं प्रजुतं, सगच्छयाणं चेव सब्वेसि तत्थ घरे सव्वदव्या जावज्जीव ण कप्पति ।।४०७६ ।। ततिओ जावज्जीवं, तस्सेवेगस्स सव्वदव्वाई : वारेइ चउत्थो पुण, तस्सेवेगस्म तं दव्यं ॥४०७७॥ तृतीयचोदको बितियं भणाति - ज सगच्छे सम्वेसि निवारेसि त प्रजुत्तं, जस्स पुरेकम्म कतं तम्स वेगस्म जावज्जीव सव्वदव्वा न कप्पति । च उत्थचोदगो तइयचोदगं भणति - जें तत्य मञ्चदम्बे वारेमि तं अजुनं, तं चेवेगदव्वं तस्मेवेगास जावज्जीव मा कप्पतु ।।५०७७।। सव्वाणि पंचमो तहिणं तु तस्सेव छहो तं दवं । मत्तमतो णियत्तंतो, तं गेण्हइ परिणतकरम्मि ॥४०७॥ पंचमो च उत्थं भणाति - तम्मेवेगस्स जावज्जीव दव्वणिवारणमजुन, तम्मेवे गदिशं तस्सेवेगस्म तत्थ परे सव्वदवा मा घेपतु । छद्रचोदगो पंचमं भणाति - तस्स दिशम जुनं मदगिवार, तमे वेग दच तम्स तदि तत्थ घरे मा कप्पनु । मतम चोदगाह - मर्वमिदमयुक्नं । जदा हो परिप्रो प्राकमानो तदा मणिय इतो तरप घरे सो चेव साधू गव्वदवे गेहउ, ण दोसो ॥४.३८।। प्राचार्य प्राह - एगम्म पुग्कम्म. पनं सव्यं वि तन्थ बानि । दव्यास य दुल्लभना, परिचत्ता गिलाणो नेहिं ॥४०७६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy