SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ माप्यमापा ४०६५-४०७४] द्वादश उद्देशक: इमो गहणविकप्पो - कप्पति समेसु तह सत्तमम्मि ततियम्मि छिमवावारे । - अत्तट्टियम्मि दोस्, सव्यस्थ य भएसु करमत्ते ॥४०६६॥ करमत्तेसु भयणा, जति सरणिद्धादी ण भवति ततः ग्रहणं ॥४०६६।। "गीतत्थसंविग्गो" ति अस्य व्याख्या - गीयत्थग्गहणेणं, अत्तद्वितमादि गिण्हती गीयो । संविग्गग्गहणणं, तं गिण्हंतो वि संविग्गो ॥४०७०॥ प्रत्तट्टियं प्रागमप्रमाणतो गेहति, ण तस्स विप्परिणामो भवति - संविग्ग एवेत्यर्थः ॥४०७०॥ इमेण पुण विकप्पेण पुरतो वि कयं तं पुरेकम्मं ण भवति - पुरतो वि हुजं धोयं, अत्तट्ठाए ण तं पुरेकम्मं । तं पुण उल्लं ससिणिद्धगं च सुक्खे तहिं गहणं ॥४०७१॥ अप्पणट्ठा जदि हत्ये पक्यालेति तो उदउल्लं वा ससणिद्धं वा भन्नति, तत्थ परिणते पणत्तट्ठिए वि गहणं भवति ॥४०७१॥ पुरेकम्मउदउल्लेसु इमो विसेसो - तुल्ले वि समारंभे, गहणं सुक्खक्क एक्कपडिसेहो। अन्नत्थ बूढ ताविय, अत्तट्टे होति खिप्पं पि ॥४०७२।। प्राउक्कायसमारंभे तुल्ले सिमोदउल्ले सुक्के प्रणत्तट्ठिए वि गहणे, पुरेकम्मे पुण सुक्के विनो गहणं चिरेण वि । इमेणं पुण विहाणेणं खिप्पं पि गहणं, तकादिछुढे लंबणे अगणिताविते वा अत्तट्ठिए वा ग्रहणमित्यर्थः ।।४०७२।। “कस्स" त्ति दारं गयं । "इयाणि" आरोवण" त्ति दारं - चाउम्मासुक्कोसे, मासिएमज्झे य पंच य जहण्णे । पुरकम्मे उदउल्ले, ससिणिद्धारोवणा भणिया ॥४०७३।। उदगसमारंभे पुरेकम्म उककोस । उदउल्लं मज्झिमं । ससणिद्ध जहन्न । एतेसु कमसो पारोवणा घउलहुं मासलहुँ पणगं च ।।४०७६।। "पारोवण" ति गतं । इयाणि “परिहरण" ति - परिहरणा वि य दुविहा, अविधि-विधीते य होइ णायव्वा । पढमिल्लुगस्स सव्वं, बितियस्स य तम्मि गच्छम्मि ॥४०७४॥ १ गा. ४०६७ ॥ २ मा० ४०५६ । ३ गा..४०५६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy