SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीयसूत्रे [सूत्र-१३ कस्स ति पुरेकम्म ? पुच्छा, उत्तरं तप्परिहारिणो साधोरित्यर्थः । तं पुरेकम्म पमू वा पमुसंविट्ठो वा करेज्ज । गिहसामी पभू तस्संदिट्ठो तिविहो - सुही मित्तो, पेस्सो दासमादी, बंधु माया-भगिणिमातिमो। 'कहं पुरेकम्मस्स संभवो? भन्नति - संखडीए पंतिपरिवेसणे णिउत्तो कोइ हत्यं मतं वा विउं देखा, अन्नत्य व असुइहत्यो घुवित्रं देज्जा ।।४०६४।। अहवा अच्चुसिण चिक्कणे वा, करे धुविउं पुणो पुणो देति । आयमिऊण य पुव्वं, देज्ज जतीणं पहमताते ॥४०६॥ परिवेसंतस्स जति अच्चुसिणो कुरो चिक्कणो हत्ये लग्गति त्ति ताहे अन्नो पासद्वितो कुंडगादिसु पाणियं धरेति, तत्य से दाया पुणो पुणो हत्ये उदउल्लेतुं दलयति । अधवा - यदि उवउल्लेतु पढम साधूणं दलयति तो पुरेकम्मं भवति ॥४०६५॥ भद्दबाहुकया गाहा। अट्ठविधभंगेसु विसुद्धभंगग्गहणं इमं - दमए पमाणपुरिसे, जाए पंतीए ताए मोत्तणं । सो पुरिसो तं वऽण्णं, तं दव्वं अण्ण-अण्णं वा ॥४०६६॥ "दमए" त्ति कम्मकरगहणं । "पमाणपुरिसो" ति देवदव्व-सामिगहणं । दाता दमगो सामी वा . जाए पंतीए णिउत्तो तं पंति मोतुं जदि तो पुरेकम्मकतेण हत्येण तं वा दव्वं अन्नं वा दव्वं दलयति । जति परिणयहत्थो य तो कप्पति बियचउत्थभंगेसु ति । अह अन्नो पुरिसो तं वा दव अन्नं वा दव्वं दलाति, कप्पति अन्यपंक्तीत्यनुवर्तते षष्ठाटमभंगग्रहणं ' वा विकल्प: षष्ठाष्टममध्यगतश्च सप्तमभंगो कल्पत एव ।।४०६६।। प्रथम-तृतीय-पंचमभंगेषु अभंगे वा भद्रबाहुकृतगाथया ग्रहणं निर्दिश्यते - दाऊण अण्णदव्वं, कोई देज्जा पुणो वि तं चेव । अत्तट्ठिय-संकामित, गहणं गीयत्थसंविग्गे ॥४०६७॥ प्रणेसणाकयं दव्वं मोत्तूण दव्वस्स अण्णं दाउं तं चेव अणेसणाकतं दव्वं पुणो देजा, एवं छिन्नवावारे कप्पति । ___अधवा - त प्रोसणाकतं दाता सयं प्रहिटेइ । अहवा-- तं प्रणेसणाक यं दाता अन्नस्स देज्जा, सो जति देज्जा एवं संकमियं कप्पति । तं प्रणेसणाकतं दव्वं एतेण विक्रप्पेण गीयत्यस्स कप्पति, णो ग्रगीयत्थस्स । जम्हा तं गीयत्ये गिण्हतो वि संविग्गो भवति ।।४०६७।। एसेवऽत्थो सिद्धसेणखमासमणेण फुडतरो भन्नति - सो तं ताए अण्णाए, वितिए उ अण्णती य दो वऽण्णे । एमेव य अण्णेण वि, भंगा खलु होति चत्तारि ॥४०६८॥ सो पुरिसो तं दम्वं ताए पतीए पढमो भंगो। अन्नपंतीए ति बितिमो भंगो । एवं अट्टभंगी कायचा ॥४०६८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy