SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ भाध्यगाथा ४०५६-४१६४] द्वादश उद्देशक: ३३३ इमो सुत्तफासो - पुरकम्मम्मि य पुच्छा, किं कस्सारोवणा य परिहरणा । एएसि चउण्हं पी, पत्तेयपरूवणं वोच्छं ॥४०५६॥ किमिति परिप्रभ । किं पुरेकम्म ? कस्स वा भवति ? का वा पुरेकम्मे प्रारोवणा? कहं वा पुरेकम्मं परिहरिज्जति ? ॥४०५६॥ चोदकाह - जति जं पुरतो कीरति, एवं उत्थाण-गमणमादीणि । होति पुरेकम्मं ते, एमेव य पुव्वकम्मे वि ॥४०६०॥ साधुस्स भिक्खत्थिणो घरगणमागतस्स जति जं पुरतो कीरति तं पुरेकम्मं । एवं दातारस्स जाप्रो उट्ठाण-गमण कंडणादियानो किरियामो सव्वाप्रो पुरेकम्म पावति । ग्रह पुवं कम्मं एवं समासो कज्जति, इहाप्येवमित्यर्थः ।।४०६०॥ किं चान्यत् ? चोदक एवाह - एवं फासुमफामुं, ण जुज्जते ण वि य कायसोही ते । हंदि हु बहूणि पुरतो, कीरंति कताणि पुव्वं च ॥४०६१॥ दुधा वि पचक्खपरोक्खसमासकरणे एसणमगेसणीयं ण णज्जति, कर्मण अनेकार्थसंभवात, अणजमाणे य सोही ण भवति । हंदीत्येवं, हु गुमिंत्रणे, एवं हे गुरू । बहुणि पुरतो कीरति बहूणि य पुव दायगेग कयामि सव्वाणि तेदाणि पुरेकम्म पावंति ।।४०६१।। प्राचार्याह - कामं खलु पुरसद्दो, पच्चक्सपरक्खतो भवे दुविहो । तह वि य ण पुरेकम्मं, पुरकम्मं चोयग ! इमं तु ॥४०६२।। चोदक ! अभिप्रेतार्थानुमते कामशब्दः, पादपूरणे खलु एवगन्दे वा । पचक्खपरोक्खकया दायगेण गमणादिया पुरेकम्मं ण भवति ।।४०६२।। इमं भवति - हत्थं वा मत्तं वा. पुव्वं सीप्रोदएण जो धोवे । समणट्टयाए दाता, तं पुरकम्मं वियाणाहि ।।४०६३॥ मीतोदगं सचिनं, ने जो दायगो हन्थमने धोवति समणट्टा एयं पुरेकम्मं ।।४०६३।। "किं" नि गयं। इयाणि "कस्म" त्ति दारं .. कम्म ति पुरेकम्म, जतिणो नं पुण पह मयं कुज्जा । अहवा पहुमंदिट्ठो, मो पुण मुहि पेम बंध वा ॥४०६४॥ १ गा० ४०५६ । Jain Education International For Private & Personal Use Only . www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy