SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ सभाष्य - चूर्णिके निशीयसूत्रे [ सूत्र- १४ पासत्यादिया विरया, प्रविरम्रो सड्ढो, मिच्छा दिट्ठी वा श्रविरतो, गहीयाणुण्यतो विरताविरतो, |तिविहतिगिच्छा श्रद्वापदं देति, अप्पणी वा किरितं कहेंति चतुष्पादं वा तेगिच्छं करे । गिलाणो प्राणिज्जतो. णिज्जंतो जं विराधेति तणित्कण्णं पावति । किरियाकरणकाले वा जं कंदमूला दिवहेति, पच्छा भोयणकरणे वा । ग्रहवास रोगविभुक्को किसिकरणादि कज्जं जं जोगं करोति स तेण तिगिच्छिणा तम्मि जगणे संधितो भवति । ३३२ अहवा स रोगी जं जोगकरी पुव्वं प्रासी से रोगकाले प्रव्वावारो तम्मि प्रच्छति रोगविभुक्को पुण तद्वाणसंघणं करेति, व्याघ्रायस्पिंडवंत, सामर्थ्याद् बहुसत्वोपरोधी भवति इत्यतो चिकित्सा न करणीया ॥४०५५।। बितियपदे करेज्जा वा सिवे मोरिए, रायदुट्ठे भए व गेलने । " श्रद्धाणरोह वा, जयणाए कप्पती कातुं || ४०५६ ।। गच्छे प्रसिवादिकारणसमुप्पन्नपनोयणा जयगाए करिता सुद्धा ||४०५६ ।। इमा जयणा पासत्थमादियाणं, पुव्वं देसे ततो अविरते य । सुहुमाति विज्जमंते, पुरिसित्थि अचित्त सच्चित्ते ॥ ४०५७॥ जा पणपरिहाणीए चउलहुं पत्तो ताहे पासत्थेसु पुव्वं विज्जमंते सुहुमाए करेति पच्छा प्रचित्तदव्वेहि, पच्छा सचितेहि, तं पि पुव्वं पुरिसेसु, पच्छा इत्थियासु, तम्रो नपुंसेसु । " देस" त्ति पच्छा देसविरतेसु एवं चेव ततो अविरते, अप्पबहुचिताए वा त्यो उवउज्ज वत्तत्रो ॥४०५७।। , जे भिक्खू पुरकम्मकडे हत्थेण वा मत्तेण वा दव्विरण वा भागणेण वा असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ, पडिग्गार्हतं वा सातिज्जति ||०||१४|| इमो सुत्तत्थो - हत्थेण व मत्तेण व, पुरकम्मकरण गेण्हती जो उ । आहारउवधिमादी, सो पावति आणमादीणि ॥ ४०५८|| पुरस्तात् कर्म पुरेकर्म, पुरे कम्मक एवं हत्थेण मते य चउभंगी । हस्तेन मात्रकेण । हस्तेन, न मात्रकेण । न हस्तेन मात्रकेण । न हस्तेन न मात्रकेण । Jain Education International पढमभंगे दो चतुलहुया विनियततिए रु एक्केक्के चतुलहुं, चरिमो मुद्धो । उदउल्ले तिमुवि भंगेमु मासया, ससणिद्धेमु तिसु भगेसु पंचरातिदिया || ४०५८ || For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy