SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ भाष्यगापा ४० ४५-४०५५ ] द्वादश उद्देशक ३३१ गिहिणिसेज्जं वाहेंतस्स बंभचेरमगुत्ती भवति, अवहे पाणिणं वषो, उदाहरणं - धम्मत्थकामाए . चरगादिभिक्खागयाणं माधुसमीवसन्निविट्ठा कहमुद्रुमि त्ति पडिसेहं करेति, किमेस संपतो णिविट्ठो चिट्ठति ति प्रचियत्तं, मेहुणासंका भवति. दुवक्खरगादीसु य ण?सु स संजतो संकिजति । खेते वा सा (मणणे), प्रगणिणा वा दही, दारेण वा हरिते, वतीं वा छेत्तुं हरिते, साधू संकिम्जति। जम्हा एते दोसा सम्हा को गिहिणिसेज्ज वाहेइ ।।४०५०॥ इमेसि पुण अणुण्णा - उच्छुद्धसरीरे वा, दुब्बलतवसोसिओ व जो होज्जा । थेरे जुण्णमहल्ले, वीसंभण वेस हतसंके ॥४०५१॥ बाउस भकरेंतो मलपंकियसरीरो "उच्युद्धसरीरो" भन्नति, रोगपीडियो दुम्बलसरीरो तवसोसिय. सरीरो वा, जो थेर ति मद्विवरिसे विसेसेणं जुण्णसरीरे । "महल्ले" त्ति सव्वेसिं वुड्ढतरो संविग्गवेसधारी विसंभणवेसो चेव हतसंको । अहवा - तत्थ णिसन्नो ण संकिज्जति जो केणइ दोसेण सो हतसंको ॥४०५१॥ अहवा भोसहहेउ, संखडि संघाडए व वासासु।। वापायम्मि उ रत्था, जयणाए कप्पती ठातुं ॥४०५२।। "अहव" ति - अववादकारणभेदप्रदर्शने । भोसघहेतुं दातारं घरे प्रसहीणं पडिच्छति, संखडीए वा वेलं पडिक्संति, भरियं भायणं जाव मुंचितुं एति ताव संघाडपो पडिच्छति. वासे वा पडते अच्छति, वधुवरादिउब्वहणेण वा रच्छाए वाघातो, जहा पुवुत्ता दोसा ण भवंति तहा जयणाए अच्छिउं कति॥४०५२॥ एएहि कारणेहिं, अणुण्णवेऊण विरहिते देसे । अच्छतऽववातेणं, अववादवाततो चेव ॥४०५३।। बीएसु पंडगाइविरहिते देसे गिहिवति सामि अणुणवेउं अच्छंबऽत्रवाएण उभा ठिया। प्रतवादे पुण प्रणो प्रववानो प्रववायाववादो भन्नति, तेण प्रववादाववादेण णिसीदंतीत्यर्थः ॥४०५३।। जे भिक्ख गिहितेइच्छं करेइ, करतं वा सातिज्जति ॥५०॥१३॥ इमो सुत्तफासो - जे भिक्खू तेगिच्छं, कुज्जा गिहि अहव अण्णतित्थीणं । मुहमतिगिच्छा मासो, सेसतिगिच्छाए लहु आणा ॥४०५४॥ तिगिच्छा णाम रोगप्रतिकारः, वमन-विरेचन-अभ्यंगपानादिभि : तं जो गिहीण अधवा - अण्णतित्थियाणं करेति तस्स मुहमतिगिच्छाए मासलहुं. बायराए च उलहूं, प्राणादिया य दोसा । सुहुमतिगिच्छा नाम गाहं वेज्जो अट्ठापदं देति । अहवा - भणाति मम एरिसो रोगो प्रमुगेण पण्णत्तो ॥४०५४॥ बादरतिगिच्छा चतुप्पया - विरए य अविरए वा, विरताविरते य तिविहतेगिच्छं ।' जं जं जुजति जोग्गं, तहाणपसंधणं कुणती ॥४०५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy