SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ सभाष्य-पूणिके निशीथसूत्र [ सूत्र ११-१३ माणिते हीरेज्ज । एत्थ जा तगफलएसु प्रवहडेसु विराधणा वुत्ता सा इह गिहिमते माणियम्या । सकज्जहाणीए रुट्ठो भणेग्ज - मा पुणो संजयाणं देह त्ति वोच्छेदो ॥४०४॥ जम्हा एए दोसा गिहिमत्ते ण पजियव्वं । कारणे मुंजति वितियपदं गेलन्ने, असती य प्रभावित व खेत्तम्मि । असिवादी परलिंगे, परिक्खणट्ठा व जतणाए ॥४०४॥ बेज्जटा गिलाणट्ठा वा गिहिमत्ता घेप्पंति, भायणस्स वा असती, राया दिक्सित्तो प्रभावियस्सट्ठा बा, सगच्छ वा उबग्गहडा, प्रसिवे वा सपक्लपंताए परलिंगकरणे घेप्पति, सेहो सद्दहति ण व त्ति तप्परिक्सभट्ठा घेप्पति । "जयणाए" ति जहा पुश्वभणिया पच्छाकम्मादिया दोसा ण भवंति तहा घेप्पंति ॥४०४५।। जे भिक्खू गिहिवत्थं परिहेइ, परिहेंतं वा सातिज्जति ॥२०॥११॥ गिहिवत्थं पाडिहारियं भुजतस्स चउलहुं, माणादिया य दोसा।। गिहिमत्ते जो उ गमो, नियमा सो चेव होति गिहिवत्थे । नायव्वो तु मतिमया, पुव्वे भवरम्मि य पदम्मि ॥४०४६॥ कंठा इमे विसेसदोसा कोट्टिय छिण्णे उद्दिट्टमइलिते अंकिते व अचियत्तं । दुग्गंध-जूय-तावण, उप्फोसण-धाव-धूवणता ॥४०४७॥ मूसगेण कुहितं पमाणातिरित्तं छिन्ने दोसा, पच्छिन्ने सकज्जहाणी, घयतेल्लादिणा वा प्रकियं । एमाइएहि कारणेहिं प्रचियतं भवति । साधूगं अण्हाणपरिमलेग वा दुग्गंषं जुगुंखति । "जूय" त्ति छप्पया भवंति, छड्डेति वा । ताव ति अगणि उण्हे वा तावेति । संबतेहि परिभुत्तं उप्फोसति घोवति वा, दुग्गंधं वा ध्वेति ॥४०४७॥ जे भिक्खू गिहिनिसेज्जं वाहेइ, वाहेंतं वा सातिज्जति ॥सू०॥१२॥ गिहिणिसेज्जा पलियंकादी, तत्थ णिसीदंतस्स चउलहुं, प्राणादिया य दोसा । गोयरमगोयरे वा, जे भिक्खू णिसेवए गिहिणिसेज्ज । पायारकहा दोसा, अववायस्साववातो य ।।४०४८॥ भिक्खायरियागतो प्रागतो वा धम्मत्यकामा प्रायारकहा तत्य जे दोसा भणिया ते गिहिणिज्ज वाहतस्स इह वत्तम्वा । प्रस्थाने 'मपवादापवादश्च कृतो भवति ॥४०॥ किं नान्यत् - बंभस्स होतऽगुत्ती, पाणाणं पि य वहो भवे अवहे । चरगादीपडिघातो. गिहीण अचियत्तसंकादी ।।४०४६॥ खरए खरिया मुण्हा, "हे वट्टाखुरे य संकेज्जा । खणणे अगणिक्काए, दार वती संकणा हरिते ॥४०५०।। - - १मा०४०५३ चू० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy