SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४०२६ -४० ३४ ] कारणे गिही अन्नतित्थीण वा सिव्वावेति द्वादश उद्देशकः बितियपदमणिउणे वा, णिउणे वा होज्ज केणती असहू । गणि गणधर गच्छे वा परकरणं कप्पती ताहे ॥ ४०३० ॥ गणी उवज्झातो, गणहरो प्रायरितो, धन्मो वा गच्छे वुड्डो तरुणो वा वुडसीलो ते सिवेज्जा । ग्रह ते सहू होज्जा गच्छे वा नत्थि कुसलो ताहे गिणितित्यिणा वा सिव्वावेति ||४०३० ॥ तत्थ इमो कप्पो . पच्छाकडसाभिग्गह, णिरभिग्गह मद्दए य असण्णी ! गिहि अण्णतित्थिषण व गिरिपुव्वं एतरे पच्छा ||५०३१ ॥ पूर्ववत सव्वावरणे इमो विही भावमागतेणं, सती सहाणे गंतु सिव्वावे । पासट्ठिय अव्वखित्तो, तो दोसेवं ण जायंति ||४०३२|| सो गित्यो श्रृष्णतित्थिश्रो वा साहुसमीवं ग्रहपवित्तीए श्रागतो सिव्वा विज्जति 1 जदि भागतो ण लब्भति तो तस्स जं ठाणं तत्थ गंतुं सिव्वाविज्जति । जयणाए छप्पदातो पुव्वं प्रन्नत्थ कामिज्जति । तस्स समोवे ठितो त्रिष्णो वा ताव चिट्ठति जाव सिव्वियं । एवं पुव्वुत्ता दोसा प भवंति ॥ ४०३२। ३२७ जे भिक्खू पुढविकायस्स वा उक्कायस्स वा श्रगणिकायस्स वा वाउकायस्स वा वणप्फतिकायस्स वा कलमायमवि समारभइ, समारभतं वा सातिज्जति ॥ सू०||८|| कंठ || ४०३४ || " कलमाय" त्ति स्तोकप्रमाणं । ग्रहवा "कलो" त्ति चणप्रो, तप्यमाणमेत्तं पि जो विराहेति तस्स चहुं प्राणादियाय दोसा । एवं कठिणाउक्काए तेऊबाऊपत्तेयवणस्पतिसु । दवे पुरा आउक्काए बिमित्तं । वाउक्काते कलमेत्तं कहं ? भण्णति - बत्थिपूरणे लब्भति । जे भिक्खु पुढविकार्य, कला यवण्णप्पमाणमेत्तमवि । श्राऊ तेऊ वाऊ, पत्तेयं वा विराहेज्जा ॥ ४०३३ ॥ "कलायघन्न" त्ति चणगधन्नं । सेसं कंठं ॥ ४०३३ ॥ जो एते काए विराधेति - सो आणा अणवत्थं, मिच्छत्त - विराहणं तहा दुविहं । पावति जम्हा तेणं, एते उ पदे विवज्जेज्जा ॥ ४०३४ ॥ पुढवादि विराहेंतस्स संजमविराहणा । "प्राहारे" ति पंडुरोगादिसंभवे श्रायविराहा, Jain Education International For Private & Personal Use Only सेसं www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy