SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३२८ समाष्य-चूणिके निशीथसूत्रे [ सूत्र-१ सीसो पुच्छति - "कलमेतहीणतरे विराधेति, किं चतुलहू न भवति प्राणादिया य दोसा ?" गुरू भणति - कलमेत णवरि जेम्मं, एक्कम्मि वि धातियम्मि चउलहुगा। कलमत्तं पुण जायइ, वणवज्जाणं असंखेहि ॥४०३५॥ निभमेत्तं नेमं प्रदर्शनमित्यर्थः । वणस्सइकाय मेत्तं वज्जित्ता सेसेगेंदियक पाणं असंखेज्जाणं जीवसरीराणं समुदयसमितिसमागमेणं कलमत्तं लब्भति ॥४०३५॥ इमं वणस्सतिकाए सरीरप्पमाणं - एगस्स अणेगाण व, कलाउ हीणाहिगं पि तु तरूणं। जा आमलगा लहुगा, दुगुणा दुगुणा ततो वुड्डी ॥४०३६।। एगस्स पत्तेयवणस्सतिकायस्स असंखेज्जाण वा कलधन्नप्पमाणमेतं सरीरं भवति । कलमेत्तानो हीणं अहियं वा विराहेंतस्स जाव अद्दामलगमेत्तं ताव चउलहुँ, प्रमो परं दुगुणवुड्डीए जाव अट्ठवीसाहिते सते चरिमं । प्रणते च उगुरुगादि नेयव्वं ।।४०३६।। कारणे विराहेज्ज - बितियं पढमे बितिए, पंचमे अद्धाणकज्जमादीसु । गेलपणाती तइए, चउत्थकाए य सेहादी ॥४०३७।। वितियं प्रववादपदं । पढमे त्ति पुढविक्काए, वितिए वि पाउकाए, पंचमित्ति वणसतिकाए, एएसु तिसुकाए सु, अद्धाणकज्जमादिया जे पेढ वनिया कारणा ते इह दट्ठव्वा । तइए त्ति ते उक्काइए जे दीहगिलाणादी कारणा भणिया । चउत्थे ति वाउकाइए जे सेहादिया कारणा भणिया ते इह दट्ठा ॥४०३७।। जे भिक्खू सच्चित्तरुक्खं दुरुहइ, दुरुहंतं वा सातिज्जति ॥१०॥ मारुहंतस्स चउलहुं । प्राणादिणो य दोसा । कंठा । जे भिक्खू सच्चित्तं, रुक्खं आउट्टियाए दुरुहेज्जा । सो आणा अणवत्थं, मिच्छत्त-विराहणं पावे ॥४०३८|| कंठा ते य सच्चित्तरुक्खा निविहा इमे - संखेज्जजीविता खलु, असंखजीवा अणंतजीवा य । तिविहा हवंति रुक्खा, सुत्तं पुण दोसु आणादी ॥४०३६।। संखेज्जजीवा तालादी, असंखेज्जजीवा अंबादी, अणंतजीवा थोहरादी। संखेज्जासंखेज्जेसु दोसु सुत्तणिवातो, अणतेसु चउगुरुगा ॥४०३६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy