SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३२६ सभाष्य-चूणिके निशीथसूत्रे .. [ सूत्र ७. अधि?ति, रायादिइस्सराण घरे जति पमजिते तुस्सति तो पमजति, अष "कुक्कुडं" ति मति, तोच पमजति । एवं भावाभावं गाउं पमबति, ण वा ॥४०२५॥ जे भिक्खू निग्गंथीए संघाडि अण्णउत्थिएण वा गारथिएण वा सिव्वावेइ, सिव्वावेंतं वा सातिज्जति ॥सू०॥७॥ अन्नतिथिएण गिहत्येण सिव्वावेति तस्स चउलहुं, प्राणादिणो य दोसा - संघाडियो चउरो, तिपमाणा ता पुणो भवे दुविहा । एगमणेगक्खंडी, अहिगारो अणेगखंडीए ॥४०२६॥ प्रायेण संघातिज्जति ति संघाडी, गुणसंघाकारणी वा सघाडी, देसीभासातो वा पाउरणे संघाडी । ततो संखापमाणेण चउरो। पमाणपमाणेन तिपमाणा। . एगा दुहत्थदीहा दुहत्थवित्थारा सा उवस्सए अच्छमाणोए भवति । दो तिहत्थदीहा तिहत्यवित्थारा । तत्थेगा भिक्खायरियाए, बितियं वीयारं गच्छती पाउणति । चउत्था चउहत्थदीहा चउहत्यवित्यारा । एया सव्वा वि पासगलद्धा । पुणो एककेका दुविहा । पच्छदं कंठं ॥४०२६॥ तं जे उ संजतीणं, गिहिणा अहवा वि अण्णतित्थीणं । सिव्वावेति भिक्खू, सो पावति आणमादीणि ॥४०२७।। तं संजतिसंतियं संघाडि जो प्रायरितो गिहत्येण अन्नतिथिएण वा सिवावेति तस्स माणादियो दोसा ॥४०२७॥ सिव्वावेंतस्स इमे दोसा - कुज्जा वा अभियोगं, परेण पुढे व सिटे उड्डाहो । हीणऽहियं वा कुज्जा, छप्पतिणा संहरिज्जा वा ॥४०२८॥ सो गिही अण्णतित्थी वा तत्थ वसीकरणप्पयोगं करेज । अन्नेश वा पुट्ठो कस्स संतियं वत्थं ? सो कहिज्ज - संजतिसंतियं । ताहे तस्स संका भवति, उड्डाहं वा करेज्ज - नूणं को वि संबंधो पत्थि तेण एसो सिन्वेति । पमाणेण हीणमहियं वा करेज्ज । छप्पदातो छड्डज मारेज्ज वा । तं संघाहिं हरेज्जा । सिव्वंतो वा विदो, तत्थ परितावणादिणिप्फण्णं । उप्फोसणादि वा पच्छा कम्मं कुज्जा ॥४०२८॥ जम्हा एते दोसा तम्हा इमो विही. छिण्णं परिकम्मितं खलु, अगुज्झउवहिं तु गणहरो देति । गुज्झोवहिं तु गणिणी, सिव्वेति जहारिहं मिलितुं ॥४०२६॥ जं प्रतिष्पमाणं तं छिदति, उक्कुतिमादिणा परिकम्मियं, मगुज्झामहि तिनि कप्पा, चउरो संघाडीतो, पातं पायणिज्जोगो य, एवं गणहरो परि कम्मियं देति । सेसो गुज्झोवही, तं गणिणो सरीरंपमाणं मिलि सिब्वेति ॥४०२६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy