SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ४०१६ -४०२५ ] द्वादश उद्देशक: पाढगमादी आसण, जत्तियमेत्ता उ श्राहिया सुत्ते । परवत्थेणोच्छण्णे, ताणि हिट्ठेति श्रणादी ॥ ४०२१ ॥ कंठा इमे प्रायविराहणा दोसा दुट्ठिय भग्ग पमादे, पडेज्ज तब्भावणा व से होज्जा । पवडेंते उड्डाहो, पर्वचणट्टा कते अहियं ॥ ४०२२॥ " - परेण तमासणं अजाणता परिणीयया वा पर्वचणट्टा वा दुट्ठियं ठवियं भग्गं वा ठवियं, एग-दु-तिसम्पादविरहियं वा ठवियं, तत्थ वीसत्यो निविट्ठो पडेज्ज वा । निद्दोसे तब्भावणा वा से होज्जा । पडमाणो वा प्रवाउडो भवति । तत्थ उड्डाहो "समणो पडिउ" त्ति । पवचणट्ठा दुट्टितादि कयं असणं तो श्रहियतरा उड्डाहपवचणा दोसा भवंति ॥ ४०२२ ।। इमे संजमदोसा - गंभीरे तसपाणा, पुव्वं ठविते ठविज्जमाणे वा । पच्छाकम्मे य तहा, उष्फोसण धोवणादीणि ||४०२३|| गंभीरं गुविलं प्रकाशं तत्थ दुन्निरिक्खा कुंथुमादितसा पाणा ते विराहिज्जति । एवं पुण्वट्टविते समणट्टा ठविज्जमाणे वा इमो दितो एगस्स रनो पुरतो साहुस्स तच्चन्नियस्स वादो । साहू भणति - अरहंतपणीश्रो मग्गो सुदिट्ठो । इतरो - बुद्धपणीग्रो त्ति । एवं तेसि बहुदिवसा गता । प्रणया रण्णो जाव ते जागच्छति ताव दो ग्रासणा ठवित्ता अंडयाणि वत्थपच्छादियाणि काणि । तच्चन्नितो पुव्विं प्रागतो प्रपेहित्ता निविट्ठो । साहू प्रागतो वत्थं प्रवणीतं । दिट्ठा अंडता । अण्णासणे पमज्जित्ता णिविट्ठो । तुट्टो राया - एस सम्मग्गो त्ति । ओहावितो तञ्चन्निश्रोत्ति । " एते" ण णिल्लेवेंति, चउत्थरसेण वा जिल्लेवेंति" । एवं उप्फोसणादि पच्छाकम्मं करेज्ज || ४०२३।। इमम्मि कारणे अधिज्ज ३२५ वितियपदमण पज्, अहि अविकोविते व अप्पज्झे । रातिहिमंत धम्म कहिवादि पराभियोगे य ॥ ४०२४ || राया अण्णो वा मच्चादि इड्डिमंतो धम्मकही वादी वा रायाभियोगादिगा वा अधिट्टज्ज || ४०२४ ।। इमा जयणा पीढफलएसु पुव्वं, तेसऽसतीए उ झुसिर परिभुत्ते । पागइतेसु पमज्जिय, भावे पुण इस्सरे णातुं || ४०२५। Jain Education International पीढादि प्रभुसिरे पुवं अधिट्टेति, प्रज्भुसिराण श्रसती झुसिरे प्रधिट्ठेति, भुसिरा व जे गिही हि तखण पुत्रपरिभुत्ता तत्थ निवसतो पागडिएसु पमजिय निवसति, तत्य गिहिवत्थं प्रवणे अप्पणो विसिज दात् For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy