SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३९६६-४००५ ] द्वादश उद्देशकः ३२१ अहवा - चउरंगुलदीहो चउरस्सो मुट्ठिपोत्थगो। दुमाइफलगसंपुरं दीहो हस्सो वा पिहलो अप्पवाहल्लो छेवाडी। अहवा - तणुपतहिं उस्सीग्रो छेवाडी। रालो त्ति कंगुपलालं, सामगाइ पारनतणा ।।४००२॥ अप्पडिलेहियदूसे, तूली उवहाणगं च नायव्वं । गंडुवहाणाऽऽलिंगिणि, मसूरए चेव पोत्तमए ॥४००१।। 'एगवहुकमेरगा तूली, भक्कडोडगाइतूलभरिया वा तूली, रूयादिपुग्नं सिरोवहाणमुवहाणगं, तस्सोवरि गंडपदेसे जा दिज्जद्द सा गंदुवधाणिगा, जाणुकोपरादिसु सा प्रालिंगिणी, चम्मवत्थकतं वा बट्टख्यादिपुन्नं विवसणं मसूरगो १४००१॥ इमं दुप्पडिलेहियपणगं - पल्हनि कोयवि पावारणवतए तह य दाढिगाली उ । दुप्पडिलेहियदूसे, एवं वितियं भवे पणगं ॥४००२॥ पल्हवी गयात्थरणी जे य वड्डुत्थरगादिसू इणमा भेश । मट्ठरोमा प्रभुत्तरोमा या ते सधे एत्य निवयंति । कोयवगो वरक्को, प्रतो में अग्ने वा वि भेदा विउलरोमा कंबलादि ते सवे एत्य निवतंति । पावारंगो फुल्लवडपात्रिगादि । अत्थुरणं पाउरणं वा प्रकत्तियउन्नाए नवयं कज्जति । घोयपोत्ति दाढीयाली विरलिमादिभूरिभेदा सव्वे एत्य निवतंति ॥४००२।। अय-एलि-गावि-महिसी, मिगाणमजिणं च पंचमं होति । तलिगाखल्लगवज्झ, कोसगकत्ती य बितिएणं ॥४००३।। अधवा - बितियाऽऽएसेण पच्छद्धगहियं चम्मपणगं ।।४००३॥ इयाणि झुसिरदोसा भणंति । तत्थ पढमं पोत्थगे इमा दारगाहा - पोत्थगजिणदिद्रुतो, वग्गुरलेवे य जालचक्के य । लोहित लहुगा आणादि मुयण संघट्टणा बंधे ॥४००४।। "झुसिरो" त्ति पोत्यगो ण घेत्तव्यो, जिणेहिं तत्थ बहुजीयोवघातो दिट्ठो । इमो दिÉतो " वग्गुर" अस्य व्याख्या - चउरंगवग्गुरा पारेवुढो पि फेटेज्ज अवि मिश्रोऽरण्णे । सीर खउर लेवे वा, पडिओ सउणो पलाएज्जा ॥४००५॥ चउरंगिणी सेणा- हत्थी अस्सा रहा पाइक्का, स एव वागुरा,तया परिवृतो आहेडगारूढेहि समंताद्वेष्टित इत्यर्थः । अवि तत्थ मिगो छुट्टेज । न य पोत्थगपत्तंतरपविट्ठा जीवा छुट्टेज्जा । "3लेवे" त्ति १ खंडा। २ प्रदीप्तरोमा इत्यर्थः। उप्लुतरोमा - इत्यपि पाठः। ३ गा० ४००४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy