SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ मूत्र-५ जे भिक्खू सलोमाइं चम्माई अहिडेइ, अहिडेतं वा सातिजति ।मु०॥५॥ सह लोमेहि सलोमं, अहिटेइ नाम "ममेयं" ति जो गिण्हइ तस्स चउलहुं । चम्मम्मि सलोमम्मी, ठाण-णिसीयण-तुयट्टणादीणि । जे भिक्खू चेतिज्जा, सो पावति आणमादीणि ॥३६६६॥ सलोमे चम्मे जो ठाणं चेतेइ करेति णिसीयइ तुयट्टइ वा सो प्राणाइदोसे पावति ॥३६६६।। इमं च से पच्छित्तं - गिण्हते चिट्ठते, निसियंते चेव तह तुयद॒ते । लहुगा चतु जमलपदा, चरिमपदे दोहि वि गुरुगा ॥३६६७।। गेण्हणादिएसु चउसु ठाणेसु चउलहुगा चउरो भवंति । जमलपयं ति कालतवा, तेहिं विसिट्टा दिति । चरिमपयं त्ति तुयट्टणं, तम्मि चरिमपदे दोहिं वि कालतवेहिं गुरुगा इत्यर्थः ॥३६६७॥ अन्ने य इमे दोसा - अविदिण्णोवहि पाणा, पडिलेहा वि य ज सुज्झइ सलोमे । वासासु य संसज्जति, पतावणऽपतावणे दोसा ॥३६६८॥ तित्थकरेहिं अविदिण्णोवही, रोमंतरेसु य पाणा सम्मुच्छंति, सरोमे पडिलेहणा ण सुज्झइ, कुंथुपणगाई तेहिं वासासु संसज्जति । जइ संसज्जणभया पतावेइ तो अगणिविराहणा। अह न पयावेइ तो संसज्जति । उभयथा वि दोसा ।।३६६८॥ सलोमदोषदर्शनार्थं झुसिरप्रतिपादनाथं च इदमाह - अजिण सलोमं जतिणं, ण कप्पती झुसिर तं तु पंचविधं । पोत्थगतणपणए या दूसदुविध चम्मपणगं च ॥३६६६।। अजिनं चर्म । जतयो ति साहवो । तं तेहिं न कप्पइ, झुसिरदोषत्वात् । शिष्याह - किं मुसिरं ? कइविहं वा ? के वा तत्थ दोसा ? प्राचार्याह - मुसरं पोल्लं जीवाश्रयस्थानमित्यर्थः । तं इमं पंचविहं - पोत्थगपणगं, तणपणगं, पणगपणगं, पणगशब्दः प्रत्येकं योज्यः, दूसं वत्थं, तत्थ दो भेदा - अपडिलेहपण गं दुप्पडिलेहपणगं च, चम्मणपणगं च पंचमं ॥३888 टमं पोत्थगपणगं - गंडी कच्छवि मुट्ठी, संपुड फलए तहा छिवाडी य । साली वीही कोदव, रालगऽरण्णे तणाई च ।।४०००॥ दीहो बाहल्लपुहत्तेण तुल्लो चउरंसो गंडीपोत्यगो। अंते तणुप्रो, माझे पिहुलो, अप्पबाहल्लो कच्छवी। चउरंगुलदीहो वृत्ताकृती मुट्ठीपोत्थगो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy