SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३६८७-३६६५] द्वादश उदेशक: ३१६ जे भिक्खू परित्तकायसंजुत्तं आहारेइ अाहारेंतं वा सातिज्जति ।।मु०॥४।। परित्तवणस्सइकाएणं संजुत्तं जो असणाई भुजइ तस्स च उलहुं ग्राणाइयो य दोमा भवंति । जे भिक्खू असणादी, भुंजेज्ज परित्तकायसंजुत्तं । सो आणा अणवत्थं, मिच्छत्त-विराहणं पावे ॥३६६१॥ कंठा इमा संजमविराहणा - तं कायपरिचयती, तेण य चत्तेण संजमं चयते । अतिखद्ध अणुचितेण य, विसूइगादीणि आताए ॥३६१२॥ तमिति परित्तकायं परिच्चयइ न रक्षति, व्ययतीत्यर्थः । तेण य परिचतेण संजमो वहियो - विराहियो त्ति वुत्तं भवति । एस संजमविराहणा । तेण य तिगदुगसंजुत्तेण प्रइप्पमाणेण भुत्तेण अणुवचिएण य अजिन्नविसूइयाए प्रायविराहणा ||३६६२।। असणाइसु इमे उदाहरणा - भूतणगादी असणे, पाणे सहकारपाडलादीणि । खातिमे फलसुत्तादी, साइमे तंबोलपंचजुयं ॥३६६३॥ . भूततणं (भूतृणं) अज्जगो भन्नइ. तेण संजुत्तं असणं भंजइ, प्राइसद्दानो करमद्दियादिफला मूलगपत्तं प्रासूरिपत्तं च, अन्ने य बहु पत्तपुप्फफला देसंतरपसिद्धा । पाणगं – सहगार-पाडलानीलुप्पलादीहिं संजुनं पिवइ । खाइमे सुत्ते - अंबफला पेसिमादिएहि सह खायइ, कवि वचाइ वा लोणसहियं । साइमे - जाइफलं कक्कोलं कप्पूरं लवंग पूगफलं -ए ते पंच दन्वा तंबोलपत्तमाहिया खायइ । एत्थ तिनि सचित्ता, तिनि अचित्ता । अहवा - पूगफलं खदिरवत् तं न गणिज्जइ । बीयपूरगतया पंचमा छुमइ, स। दुविहा - सचित्त। अचित्त। संभव। अहवा - संखचुन्ना पूगफलं खइरो कप्पूरं जाइपत्तिया एते पंच प्रचित्ता, एतेहि सहियं तंबोलपनं खाएइ ।।३६६३॥ कारणे परित्तसहियं भुजेज्जा - बितियपदं गेलण्णे, अद्धाणे चेव तह य श्रोमम्मि । एएहि कारणेहि, जयण इमा तत्थ कायया ॥३६६४॥ गेलने वेज्जुबएसा, प्रद्धाणे अन्नम्मि अलब्भंते, अोमे प्रसंथरता एमाइकारणेहि इमा जयणा कायव्वा ॥३९६४॥ ओमे तिभागमद्ध, तिभागमायंबिले चउत्थाई । णिम्मिस्से मिस्से वा, परित्तकायम्मि जा जयणा ॥३६६५॥ म स्सं सुद्धं, मिस्सं परित्तकायसंजुत्तं, सेसं जहा पेढे तहा वत्तव्वं ।।३६६५|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy