SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३१८ इमा भिक्खसेवा - सभाष्य - चूर्णिके निशीथसूत्रं सकि भंजणम्पिलहुआ, मासो वितियम्मि सो गुरू होति । सुत्तणिवातो पतिए, चरिमं पुण पावती दसहिं ॥ ३६८७॥ "सकि" ति एक्कसि भंजमाणस्स मासलहुँ, बिइयत्राराए मासगुरु, तइयवाराए चउलहुं, एत्थ सुवितो । चत्यवारे चउगुरु । पंचमत्रारे । छंटुंवारे र्फा । सत्तमवारे छेप्रो । प्रटुमबारे मूलं । नवमे प्रणव । दसमवारे चरिमं - पारंचीत्यर्थः ॥ ३६८७ ।। प्राणाइया य दोसा । इमे य - अप्पच वण्णो, पसंगदोसो य प्रदता धम्मे । माया य मुसावातो, होति पइण्णाड़ लोवो य || ३६८८ ॥ जहा एस नमुक्काराइ भंजइ तहा मूलगुणपच्चक्खाणं पि भंजइ, एवं प्रगीयगिहत्थाण य प्रपच्चयं जइ । वयं ते येन स वः तत्प्रतिपक्षः अवर्णः सो अपणो साहूणं च । पच्चक्खाणभंगो पसंगेण मूलगुण 自 भंजइ । पच्चक्खाणधम्मे समणधम्मे वा प्रददत्तं कथं भवइ । अन्नं पन्नं पडिवज्जड अन्नं वा करेइति माया । अन्नं भासइ अन्न करेइ त्ति मुसावायो । एते दो कि जुगलम्रो लब्भंति । पोरिसिमाइ -पइष्णाए य लोवो को भवइ, एसा संजमविराणा । पच्चक्खाणं भंजइति देवया पट्ठा खित्ताइ करेज्ज ।। ३९८८ ।। कारणे पुण अपुन्न े वि काले भुजइ - बियपदमणप्पज्झे, भंजे अविकविते व अप्प | कंतारोमगिलाणे. गुरूणियोगा य जाणमवि || ३६८६|| [ सूत्र ३-४ अपको सेहो वा अजाणतो भुजइ नत्थि दोसो । "कंनारं" ति श्रद्धाणपडिवन्नस्य पच्चक्खाए पच्छा भतं पडुप्पन्नं दूरं च गंतव्वं अंतरे य प्रत्रभत्तसंभवो नत्थि एवं भुजतो मुद्धो । "ओम" विकल्लं ण भविस्सइ त्ति साहारणट्टा भुंजइ । "गिलाणो " वि विगइमाइ पच्चक्खायं वेज्जुवएसा भुजइ । श्रयिग वाहिमि वा राम्रो भुजइ । श्ररिश्रवसेण वा तुरियं कहिं चि गंतव्व, तत्थ पोरिसिमाइ पुणे भोत्तुं गच्छइ । खमत्रो वा मासाइखमणे कते श्रईव किलंतो अपुष्णे चेव भुंजाविज्जइ । उप्परविगइलंभे निव्वितिए संदिसाविजइ, दुब्बलसरीरस्स वा विगइपञ्चकखाणे विगई दिज्जइ । उस्सूरे सेहो दुक्खं गमिस्सइ ति काउं नमोक्कारे चेव वितरंति । Jain Education International खीराइया वा विणा सिदव्वं चिरकालमट्ठाहिं प्रपुष्णं पोरिसिमाइपच्चक्खाणे णमोक्कारे चेत्र वितरति ॥ ३६८६ ॥ खमणेण खामियं वा. णिव्वीतिय दुब्बलं व णाऊणं । उस्सूरे वा सेहो, दुक्खमठाई च वितरंति || ३६९० ॥ For Private & Personal Use Only www.jainelibrary.org.
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy