SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३६७७-३६८६ ] द्वादश उद्देशक: darsarai छक्कायविराहणं करेज्ज, अगडे विसमे वा पडेज्ज, तेणेहिं वा हीरेज्ज, नट्ठ अडवीए रुलंतं श्रच्छेज्ज, मुक्कं वा पलायितं पुणो बंधिउ न सक्कइ, वृगादिसणप्फडे (ए) हि वा खज्जइ, मुक्कं वा माऊए थणात् खीरं निएज्जा । जइ वि एमाइदोसा न होज्ज तहावि गिहिणो वीसत्था अच्छेज्ज, म्हं घरे साहवो सुत्थदुत्यजोगक्षेमवावारं वहति, "मण" त्ति एवं मणेण चितिता श्रणुत्तसत्ता प्रप्पणी कम्मं करेंति । श्रह तद्दोसभया मुक्कं पुणो बंधति । तत्थ बंधणे दोसा जे वृत्ता ते भवंति । जम्हा एते दोसा तम्हा ण बंधति मुयंति वा ॥ ३६८२|| कारणे पुण बंधणणं करेज्ज - बिइयपदमणप्पज्के, बंधे विसमगड गणि आऊ, सण फगादीसु जाणमवि ॥ ३६८३ || विकोविते व अप्प | storysो बंधइ, श्रविकोवितो वा सेहो । अहवा विकोविप्रो भो इमेहि कारणेहि बंधति विसमा अगड प्रगणि श्राऊसु मरिज्जिहिति त्ति, वृगादिसणप्फएण वा मा खज्जिहिति एवं जागो वि बंधइ ॥ ३६८३ ॥ - "मुचइ" तस्स इमं बितियपदं - बंध-मुय इमा जयणा - बितियपयमणप्पज्झे, मुंचे आवकोविते वि अप्पज्झे | जाणते वा वि पुणो, बलिपास गणिमादीसु || ३६८४|| गोत्ति बंधणी । तेण श्रईव गाढं बद्धो मूढो वा तडफडेइ मरइ वा जया, तथा मुंचइ । गणित्ति पलीवणगे बद्धं मुंचेइ, मा डज्झिहिति ।।३६८४ ।। तेसुं असहीणेसुं, हवा साहीणऽपेच्छणे जयणा । केणं बद्धविमुक्का, पुच्छति न जाणिमो केणं ॥ ३६८५|| ३१७ " तेसु" त्तिजया घरे गिहत्था असाहीणा तथा एयं करेइ, साहीणेसु वा श्रपेच्छमाणे मिगेसु । ग्रह गिही पुच्छेजा - केण तन्नगं बद्धं मुक्कं वा तत्थ साहूहि वत्तव्वं न जाणामो ग्रहे । । ३६८५ ।। जे भिक्खू अभिक्खणं अभिक्खणं पच्चक्खाणं भंजइ, भंजंतं वा सातिञ्जति ॥ ० ॥३॥ अभिवखं णाम पुणो पुणो, नमोक्काराई पञ्चक्खाणं भजतस्स चउलहं आणादियाय दोसा | इमो सुत्तफासो - पच्चक्खाणं भिक्खू, अभिक्खणाऽऽउट्टियाए जो भंजे । उत्तरगुणणिष्फण्णं, सो पावति आणमादीणि ॥ ३६८६|| Jain Education International - उट्टिया णाम भोगो • जानान इत्यर्थ:, नमोक्काराई उत्तरगुणपच्चक्खाणं, पंचमहवया मूलगुणपच्चक्खाणं । इह उत्तरगुणपच्चक्खाणेणाहिगारो || ३६८६|| For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy