SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३१६ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र २-३ इमा सुत्तफासिया - तसपाण तण्णगादी, कलुणपरिणाए जो उ बंधेज्जा । तणपासगमादीहिं, मुंचति वा आणमादीणि ॥३६७७॥ गतार्था इह सेज्जगसेज्जायराई खलगखेत्ताई वच्चंता भणेज्ज - अोहाणं ता अज्जो, इहई देज्जा व तण्णगादीणं । अम्हे तुझं इहयं, भायणभूता परिवसामो ।।३६७८॥ "प्रोहाणं' ति उवयोगो, “प्रज्जो" ति प्रामंत्रणे, "इह" ति घरे। "तन्नगाईणं" प्राइसहायो (वाइसु विविहोवक्खरेसु च, एवं भणतेस साहुणा वत्तवं - पच्छद्धं । “भूत" शब्द: भायणतुल्यवाची। जहा 'अलिंदाइभायणं गिहतो बाहिरे वा ठियं न किं चि धरवावारं करेति तहेव अम्हे इह परिवसामो ॥३६७८॥ वसहिग्गहणकाले अन्नत्थ वा वसंते जइ गिही कि चि विज्ज पुच्छिज्जा तत्थिमं भासेज्जा न वि जोइसं न गणितं, ण अक्सरे णेव किं चि र (व) क्खामो। अप्पस्सगा असुणगा, भायण-खंभोवमा वसिमो ॥३६७६।। धरे किं चि सुणगाइणा अवरभंते अपम्सगा अम्हे, गिहिणी संदिसंतस्स अमुणगा अम्हे, झाणोवगया या अण्णं ण पस्सामो सुणेमो वा । सेसं कंठं ॥३६७९॥ "२तनगगहणं' किमर्थ चेत् ? थणजीवि तन्नगं खलु, तण्णगगहणं तु तं बहु अवातं । सेसा वि सूइया खलु, तण्णगगहणेण गोणादी ।।३६८०॥ बालवच्छं तण्णगं । तं थणजीवी बहु अवायं च, अतः तन्नगगहणं कयं । मुत्ते तन्नगग्गहणायो य सेसा वि गोणाई सम्वे सूइया, न बंधियव्वा इत्यर्थः ।।३६८०॥ । अह बंधइ तो प्राणाइया दोसा । इमे य अन्न य - अचावेढण मरणंतराय फडत आतपरहिंसा । सिंगखुरणोल्लणं वा, उड्डाहो भद-पंता वा ॥३६८१॥ प्रईब ग्रावेढियं परिताविजइ मरइ वा, प्रतराइयं च भवइ । बद्धं च तडफहितं अप्पाणं परं वा हिंसइ । एसा संजमविराहणा । तं वा बझतं मिगेण खुरेण वा काएण वा साहुं गोलेज्जा । एवं साहुस्स प्रायविराहगा । तं च दटुं जगो उड्डाहं करेज्ज - "अहो ! दुट्ठिधम्मा परतत्तिवाहिणो"। एवं पवयगोवघाप्रो । भद्दपंतदोसा वा भवे - भदो भगाइ - "अहो! इमे साहवो अम्हं परोक्खाण घरे वात्रारं करेंति ।" पंतो पुणो भगेज्जा - "दुविधम्मा चाडुकारिणो कीम वा अम्हं वच्छे बंधति मुयंति वा ।" दिया वा गो वा णिच्छुभेज्जा, वोच्छेयं वा करेज्ज ॥३६८१।। एए बंधणे दोसा। इमे मुयणे - छक्काय अगड विसमे, हिय णट्ठ पलाय खईय पीते वा । जोगक्खेम वहति मणे बंधणदोमा य जे वुत्ता ॥३६८२।। १ जलपात्रं, गृहांगणं वा । २ गा० ३६७८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy