SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ २६६ सभाध्य-चूणिके निशीथसूत्रे | मूत्र-१२ जह हसंति, मगंति वा - "कमो अम्हं एरिसं" ? ताहे तत्थ ण पञ्चवलाइ । मह भणंति - 'जोगं करेमो" प्राणियं वा । उक्कोसं पि प्राणियं, सो दुर्गच्छइ, जइ तं पडिवज्जति भणंति वा "मन्नं पाणेमो" ति तो तेसिं अंतिए पडिबज्जइ। भावपरिच्छाए जइ ते कसाइज्जति ताहे तस्संतिए ण पच्चक्खाइ। ___ इयाणि गुरू गन्छो य तं परिच्छइ - दव्वे कलमोषणाए दव्वं सभावाणुमयं वा उवणीयं, जइ दुगंछह तो सुद्धो। भावेण पुग्छिन - "प्रज्जो! किं संलेहो, कमो ण कउ ?" ति । ताहे सो रूसियो अंगुलि भंजिऊण दायेइ - "पेच्छह किं कमो, ण कमो ति।" एवं कए गुरू भणइ - "करो तुमे दबसलेहो, भावसंलेहं करेहि, एत्थ पहाणो भावसंलेहो सपयत्तण कायव्वो।" एत्य गुरू अमच्चकोंकणगदिद्रुतं कहेति - रना अमच्चो कोंकणयो य दो वि. गिव्विसया प्राणत्ता । पंचाहस्स परयो जं पस्से तस्स सारीरो णिग्गहो । कंकणो दोद्धिए कंजियं छोढुं तक्खणा चेव णिरवेक्खो गयो । अमच्चो पुण भावपडिबद्धो जाव भंडी बहिलगे कए य भरेइ ताव पंचाहो पुनो। रन्ना उवलद्ध णिग्गहो करो। एवं तुम पि भावपडिबद्धो प्रसंलिहिमप्पा ममच्चो इव विणिस्स हिसि । एवं परिच्छिते जो सुद्धो सो पडि. च्छियव्वो, णो इतरो ! रं ! "पालोए" ति दारं - मालोयणा दायव्वा । पठवजदिणा प्रारम्भ पालोएइ जाव प्रणासग. पडिवत्ति वि विणो, गाणदसण चरित्ताइयारं एककेक्कं दवाइ चउक्कमोहीए, दवप्रो सचित्ताचित्तं, खेत्ततो प्रदाणाइएसु, कालमो सुभिक्खदुभिक्खेसु. भावमो हिट्ठगिलाणेण, एवं उत्तिमद्वकाले सव्यं प्रालोयव्वं । जहा कुसला प विजो अप्पणो बाहिं मन्नस्स कहे तहा साहू पच्छित्तवियाणगो वि अन्नस्सऽइयारं कहेइ, छत्तीसगुणसमन्नागएण वि पालोयणा दायव्वा । इमे छत्तीसगुणा - प्रदविहा गणिसंग्या, एककेक्का चउबिहा । विणयपडिबत्ती चउन्विहा । एते सव्वे मिलिया छत्तीसं । पंचविहववहारकुसलेण वि परसक्खिया विसोही कायना । जहा वा बालो उज्जुयं कजमकजं वा भणइ तहा सनत्थं' मालोयव्वं । विसारिएसु पडिसेवणातियारेसु इमं वत्तव्वं - जे मे जाणंति जिणा, प्रवराहे णाणदंसणचरित्ते। ते हैं आलोएत्तु, उवढिओ सव्वभावेणं ॥ पालोयणाए इमे गुणा - पंचविहो पायारो पभाविमो भवइ, चरितविणो य को भवइ, पप्पा गुरुभावे ठविमो, घेरकप्पो चरितकप्पो मालोयणकप्पो वा दिविमो भवइ, अत्तसोही कया, उज्जुसंजमो कमो भवइ, मज्जवं ममायत्तं तं कयं भवइ, महवयाए प्रमाणत्तं दाइयं, लाघवेण मलोमत्तं कयं, अप्पण तुट्ठी पप्पणो पल्हादजणणं कयं, बहुवित्थरं एत्य मालोयणापगयं वत्तव्यं । दारं । १ समस्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy