SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ . माध्यगाथा ३८१६1 एकादश उद्देशकः २१७ "ठाणं" ति दारं - वसही ठाणं, केरिसं तस्स जोग्गं? भन्नइ - जत्थ झाणवाघामो ण भवइ । ते य इमे भाणवाघायठाणा - गंधवणट्टसाला, सब्दासज्जमाला. चक्किजंतादिसालानो, तुरग-गवसालापो, रायपहो य। अहवा - जत्तिया समयविरुद्धा उवस्सया सम्वे वज्जेयवा । छक्कायपडिवजणाय जत्थ इंदियपडिसंवारो णत्थि मणसंखोभकरणं च जत्थ णत्थि. तारिसे ठाणे वसही घेत्तव्वा । दारं । - "वसहि" ति दारं - केरिसा पुण सा वसही घेत्तव्वा ? सवसाहूण एक्का वसही न कपइ । जइ एक्को ठायति तो चउगुरु । तेसु समुद्दिसतेसु अन्नापाणगंधेणं झाणवाघापो हवेज्जा, तम्हा दो वसहीरो घेत्तव्वानो । एगा उत्तिमट्टपडिवनस्स, बिइया सेससाहूणं । दारं । "पसत्थ" ति दारं - सन्निवेसस्स कम्मि दिसामागे वसही पसत्था ? सन्निवेसवसभस्स मुहसिरककुहपोट्टा पसत्था, सेसेसु अप्पसत्था । दारं । "णिज्जवग' त्ति दारं - णिज्जवगा पडियारगा । ते केरिसा केत्तिया वा ? पासत्थातिठाणविरहिया पियधम्मा प्रवज्ज भीरू दढसंघयणा गुणसंपन्ना यावच्चकरणे अपरितंता गीयत्था भरहवासे दुसमाणकालाणुरुवा उक्कोसेण अडयालीसं णिज्जवगा उव्वतणादिकायपडियरगा चउरो, अभंतरदारमूले चउरो, संथारगवावारे चउरो, तस्सप्पणो धम्मकही चउरो, वादी चउरो, बलसंपन्ना प्रग्गद्दारे चउरो, इच्छियभत्तणितगा चउरो, पाणगे कू, वियारे चउरो, पासवणे चउरो, बाहिं जणवयस्स धम्मकही चउरो, घउदिसि सहसजोहा चउरो। एताप्रो एक्कगपरिहाणी य णेयव्वा जाव जहण्णण दो जणा एक्को भिक्खाए वञ्चह, बीमो परिणिस्स पासे अच्छइ । दारं । "दव्वदायणा चरिमि" त्ति दारं - माहारदव्वं दाइज्जइ चरिमाहारकाले । सव्वस्स किर चरिमे काले अईव प्राहारतण्हा जायइ, तस्स वोच्छेदणट्ठा कालसभावाणुमो पुवमुसियो वा इमो से दसियइ - णव रसविगइयो, दसमी सवित्यारा, सत्तविहो प्रोदणो, मट्ठारस वंजणो, पाणगं पि से उक्कोसं दिज्जा । एवं तण्हावोच्छेदे कए ण पुण तस्स तम्मि मई पवत्तइ, ताहे वोच्छेदे य कए समाही भविस्सति । तं च उग्गमुप्पादणाए सणासुद्धं मग्गिजइ, पच्छा पणगपरिहाणीए बितियचउउवहरियं दळु कोई संवेगमापन्नो तीरपत्तस्स मे किमेतेणं? ण चेव मुंजइ, कोइ देसं भुंजई, कोइ सव्वं भुजइ। "महो! इमो साहू चरिमं भुजई"सेससाहूण वि सदा कया भवई, देसं सव्वं वा भोच्चा वि हा "किमेएणं" ति संवेगं गच्छति । संवेगगनो य तिविहं वोसिरह - प्राहारं, उवहि, देहं अहवा आहारोवहिवसही । दारं । मन्नो पुण देसं सव्यं वा भोच्चा तं चेवऽणुवंधिजा पुणो प्राणेह त्ति भोज्जा। एत्थ "हाणि" त्ति दारं - तस्स मणुन्नाहारपडिबद्धस्स गुणवड्डिणिमित्तं दब्वहाणीए तहा वोच्छेदं करेंति । जा तिन्नि दिणे हु समाणं प्राणे ततो परं भन्नइ - "न लब्भ"। भणति य -"माहारे ताव गेहि छिदसु, पच्छा उत्तिमटुं काहिसि । जं वा पुव्वं ण मुत्तं तमिदाणि तीरपत्तो इच्छसि। तणकट्टेण व अग्गी जहा ण तिप्पइ, उदही वा जलेण, तहा इमो जीवो प्राहारेण ण तिप्पति, तं उत्तमसाहसं करेहि' त्ति । दारं । "अपरितंते" त्ति दारं - ते पडिचरगा दिवा रामो य पारितंता कम्म णिज्जरेमाणा यावच्चं करेंति । जो य उत्य कुसलो समत्यो सो तत्थ उज्जमइ तहा अहा तास. भावं सुठुतरं दीवेइ । दारं । "णिज्जर" ति दारं - कम्मणिज्जरा देहवियोगो खिप चिरेण वा होज्ज, पच्चक्खायस्स पहिचारगाण वि दोण्ह वि महती णिज्जरा । Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy