SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ २६४ सभाष्य-णिके निशीथसूत्रे [ सूत्र १२ दर्छ, एमाइएहिं कारणेहिं सगणे झाणवाघानो हवेज्ज । परगणे एते दोसा ण हवंति, गुरुकुलवासो य को भवति । दारं। “सीति" दुविहा – दब्वे भावे य । दने जहा गिस्सेणी जहा तीए उवरुवरि पदारोहं करेइ तहा भावसंजमसीतीए उवरुवरि संजमठाणा प्रारुभियन्वा, ते प्रारभतो अंतकिरियं वा करेइ। कप्पविमाणोववत्ति वा । एसा भावसोती जेहिं उवलद्धा ण ते उड्डगमणकज्जे हिटिल्लपदगमणं पसंसति । दारं । "संलेहे" ति लेहो, तिविहो - उक्कोसो मन्झिमो जहन्नो। उक्कोसो बारसवासा, मज्झिमो वरिसादि, जहन्नो छम्मासा । तत्थ उक्कोससलेहणाविहि भणामि - चत्तारि संवच्छ राणि विचित्तं तवं करेइ, पारणए उग्गमाइसुद्धं कप्पणिज्ज सव्वं पारे । अन्ने चत्तारि वरिसे विचित्तं चेव तवो काउं निद्धपणीतवज्ज णिब्वितियं पारेइ । अन्ने दो वरिसे चउत्थं काउं प्रायंबिलेण पारे । एक्कारममे वरिसे पढम छम्भास अविकिट्ठ तवं कातुं कजिएण पारेइ । बिइए छम्मासे विगिटुं तवं काउं पायंबिलेण पारे । दुवालसमं वरिस गिरंतरं हायमाणं उसिणोदएण प्रायंबिलं करेइ, तं कोडीसहियं भवइ, जेणायंबिलस्स कोडी कोडोए मीनइ। जहा पईवस्स वत्ती तेल्लं च समं णिट्ठाइ तहा बारसमे वरिसे प्राहारं परिहरेइ, जहा प्राहारसलेहणा पाउयं च समं गिट्ठाइ। एत्थ बारसमवासस्स पच्छिमा जे चत्तारि मासा तेसु तेल्लगंडूसं णिसटुं घरेतुं खेलमल्लगे णिच्छुकभई, मा प्रइरुक्खत्तणो मुहर्जतविसंवादो भविम्मति, तस्स य विसंवादे णो सम्मं णमोक्कारमाराहेइ । मज्झिमजहणपरिकम्मणासु एसेव विही मासपखेहि यन्यो। एत्तो एगयरेणं सलेहेत्ता भत्तारिणिगिणिपाउनगमणं वा पडिवज्जइ । दारं । "अगीए" त्ति - प्रगीयस्स पासे जइ भत्तं पच्चक्खाइ तो चउगुरु । कम्हा ? जम्हा अगीयत्यो चउरंग णासेइ, तं च णटुं पुणो दुल्लहं भवइ । तं च किं चउरंग? भन्नइ - माणुसत्तं सुई सद्धा, संजमम्मि य वीरियं । कहं अगीनो णासेइ, भण्णइ सोऽपरिण्णिय ।। __ पढमबिइयपरीसहपराजितो दिया रामो वा प्रोभासेज्ज, ते तं प्रगीयत्था "णिद्धम्मो" ति काउं गामस्संतो बहिं दिया राम्रो वा परिढवेज्जा, सो वि प्रदुहट्टो पडिगमणं वा करेज्जा, मरिऊण वा तिरियवाणमंत रेसु उप्पज्जेज्ज, तत्थ पुत्वभववरं संभरित्ता उवसम्गं करेज्जा । __ ग्रहवा - अगोप्रो "राइ" ति काउं पाणगस्स गहणं न करेइ, तिसियस्स मायं देजा, सो य दंडियमाई दुरुट्ठो मिच्छतं गच्छे, कुल गण-संघपत्यारं वा करेज्जा । जो सो अगीएहि परिविमो सो गीएहि दिट्ठो, प्रासासिनो, अणुसट्ठो, विहिणा पडियरियो, अविराहियसामण्यो मनो। एते प्रश्ने य बहू प्रगीयत्ये दोसा । तम्हा णो प्रगोयत्यसमीवे परिनं पडिवज्जे । गोयसमीवे पडिवज्जियव्वं । सगच्छे परगच्छे वा जइ वि दूर तहावि गंतव्वं, जाव पंच वा छ सत्त जोयणसए समहिए वा गीतंत्थसमीवं अपरिस्संतेण गंतव्वं । एसा खितं पट्टच्च पत्रविया । कालमो अपरिस्संतो एगाहेण वा जाव उक्कोसा उ बारसवासेण गीयत्थसमीवं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy