SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ३८०७-३८१६ 7 एकादश उद्देशकः तं तिविहं - भत्तपरिण्णा इंगिणि पाउवगमणं च । एते कमेण जहण्णमज्झिमुक्कोसा । तत्थ एक्केकं दुहा पडिवज्जइ महाणुपुब्बीए प्रणाणुपुन्त्रीए य । पव्वज्जा सिक्खापयादिकमेण मरणकालं पत्तस्स प्राणुपुत्री, अत्यग्गहणाईए पदे प्रप्फासेत्ता श्रणः पुरुवी । पुणो एक्केवकं दुविहं - सपरिक्कम अपरिक्कम च । सपरिक्कमो - जो भिक्खू वियारं श्रण्णगामं वागंतुं समत्थो, इतरो अपरिक्कमो । पुणो एक्क्क दुविहं - णिव्वाघाइमं वाघाइमं च । शिरुप्रस्स श्रक्खयदेहस्त णिव्वाघाइमं, इतरस्स वाघाइमं । वाघाग्रो दुविहो - चिरघाइ प्रायुधाइ य ||३८११|| एत्थ भत्तपरिन्न ताव भणामि । जं तं प्राणुपुवीए सपरिकम्मं णिव्वाघाइमं तं इमं - पेव्वजादी काउं, नेयव्वं ताव जाव वोच्छिती । पंच तुलेऊण य सो, भत्तपरिण्णं परिणतो य || ३८१२|| पुव्वद्धस्स इमा वक्खाणगाहा पव्वज्जा सिक्खावय, अत्थरगहणं च अणियतो वासो । फित्ती य बिहारी, सामायारी ठिती चेव || ३८१३॥ पव्वज्जं अब्भुवगो सिक्खापदं ति सुतं गहियं प्रत्यो सुप्रो बारसमाश्रो देसदंसणं कथं, सीसा frफातिया, एसा अवोच्छिती । ताहे जइ दोहाऊ संघयधितिसंपण्णीय ताहे ग्रयाणं तवेण, सत्तेश, सुत्ते", एगत्ते, बलेशय पंचहा तुलेऊण जिगकप्पं अहालदं सुद्धारिहारं पडिमं वा पडिवज्जइ । श्रह अप्पाऊ विहारस्स वा प्रजोग्गो, ताहे अब्भुज्जयमरणं तिविहं वियालेऊण अप्पो घितिसंघलगागुरूवं भतपरिनं परिणो ||३८१३॥ तस्सिमाग्री तिन्नि दारगाह - करें | दारं । - ५ 3 गणि विसरणे परगणे, सितिसले अव । १२ एक्काऽऽभोरण अन्ने, 'अणपुच्छ - परिच्छ आलोए || ३८१४॥ 43 १४ ठाण - वसही -पसत्थे, णिज्जवग्गा दव्वैदायणा चरिम | १८ २१ १७ २० २२ हाणऽपरितंत णिज्जर. संथारुव्वत्तणादीणि ॥ ३८१५॥ ૨૪. सारेऊण य कवयं, णिव्वाघाएण चिधकरणं च । २६ तो २६३ २७ वाघातो, भत्तपरिण्णाए कायव्वो ||३८१६॥ जा परिक्रम्मं करे३ ताव इत्तरं गणिक्खेवं करेइ परिवणां परिवज्जउ आवक गणणिवखेवं Jain Education International "परगये त्ति" परगणे गंतुं प्रणम भगाहाणि वा उबकरगिमिते वा मह पडिवजद, कि कारणं ? भन्नई - सिरसा कलुगभावं करेज्जा, गगभेदो ह्वेज्ज, बालाईग वा उचिए ग्ररुज्जमा हामि वा For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy