SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ २६२ सभाष्य-चूणिके निशीथसूत्रे [सूत्र ६२ जम्मि भवे वट्टइ तस्सेव भवस्स हेउसु वट्टमाणो पाउयं बंधित्ता पुणो तत्थोवज्जिउकामस्स जं मरणं तं तब्भवमरणं, एयं मणुयतिरियाण चेव संभवइ । अंतोसल्लमरणं दुविहं - दव्वे भावे य । दव्वे णारायादिणा सल्लियस्स मरणं, भावे मूलुत्तराइयारे पडिसेवित्ता गुरुणो प्रणालोइत्ता पलिउंचमाणस्स वा भावसल्लेण सल्लियस्स एरिसस्स अविगडभावस्स अंतो सल्लमरणं । वेहाणसं रज्जुए अप्पाणं उल्लंबेइ। गिद्धिहिं पुटुं गिद्धपुढे गृद्धभक्षितव्यमित्यर्थः, तं गोमाइकलेवरे अत्ताणं पक्खिवित्ता गिद्धेहि अप्पाणं भक्खावेइ । अहवा - पट्ठोदरादिसु अलत्तपुडगे दाउं अप्पाणं गिद्धेहिं भक्खावेइ ॥३८० ।। एते दुवालस बालमरणा पसंसमाणस्स इमे दोसा मिच्छत्तथिरीकरणं, सेहपरीसहपराइतेक्कतरं। णिक्किवया सत्तेसु य, हवंति जे जत्थ य पडती ।।३८०७॥ अहो इमे साधू एगंतसुट्ठियप्पा इमे गिरिपवडणादी मरणे पसंसंति, धुवं एते करणिज्जा, नत्थेत्थ दोसो, एवं मिच्छताइठियाणं मिच्छत्ते थिरीको भावो भवति । पसंसियबालमरणे सेहो परीसहपराजियो बारसहं एगतरं पडिवज्जेज्जा । जे य बालमरणे पसंसिए अप्पाणं अइवाएज्जा तेसु सत्तेसु णिग्धिगया कया भवति । तबिराहणाणिप्फणं च पच्छित्तं पावेइ। तम्हा णो पससेज्जा ॥३८०७॥ कारणे वा पसंसेज्जा। इमं य ते कारणा - बितियपदमणप्पज्झे, पसंसे अविकोविते व अप्पज्झे । जाणंते वा वि पुणो, कज्जेसु बहुप्पगारेसु ॥३८०८।। कंठा ते य बहुप्पगारा कज्जा इमे - . कयम्मि मोहभेसज्जे, अट्ठायंते तहावि तु ।। जुंगियं श्रामए वा वि, असझं पण्णवेंति उ ॥३८०६।। साहुस्स उदित्तमोहस्म णिविइयादिमोहभेसज्जे कए तह वि मोहणिजे अढायमाणे. कण्णऽच्छि नासहत्थपादादि जुंगियं वा, कुट्टवाहिणा वा असभेण गहियं, गोणसमाइक्खयं वा असज्झ, पंडियमरणे असतं, एते इमेण विधिणा बालमरणेण पनवेति ॥३८०६।। तत्थ दसण्ह अवाते, आदिल्लाण मरणाण दंसेत्ता । दोण्णि पसंसंति विदू, वेहाणस गद्धपटुं च ॥३८१०॥ पवडणादीया अंतोसल्लपज्जवसाणा एते दस । एतेसि जीवववरोवणादि प्रवाए दंसेत्ता ते पडिसेहित्ता दोण्हं विहाणसगद्धपट्ठमरणाणं गुणे प्रागमविदू पसंसंति, पंडियमरणमसत्तेण ते प्रतिपत्तव्या इत्यर्थः ॥३८१०॥ भणियं दुवालसविहं बालमरणं । इदाणि पंडियमरणं । तस्सिमो संबंधो - बालमरणेण य पुणो, पंडितमरणे कया हवति सूया । भत्तपरिण्णा इंगिणि, पादोपगमे य णायव्वे ॥३८११।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy