________________
२९१
भाष्यगाथा ३७६६-३८०६]
एकादश उद्देशकः गिरि-मरु-तरु-भिगूणं च उण्ह वि इमं वक्खाणं -
जत्थ पवातो दीसति, सो तु गिरी मरु अदिस्समाणो तु ।
नदितडमादी उ भिगू , तरु य अस्सोत्थवडमादी ॥३८०२॥ गिरिमरूणं विसेसो- जत्थ पठनए प्रारूढेहि अहो पवायठाणं दीसइ सो गिरी भण्णइ, पदिस्समाणे मरू । भिगू णदितडी प्रादिसद्दातो विजुक्खायं, अगडो वा भनइ। पिप्पलवडमादी तरू । एतेहितो जो प्रप्पाणं मुंचइ मरणं ववसिउं तं पवडणं भन्नइ । एते चउरो वि पडणसामन्नाप्रो एक्को मरणभेदो ।।३८०२॥
एतेसु चेव चउसु पक्खंदणं । पवडण-पक्खंदणाण इमो भेदो
पडणं तु उप्पतित्ता, पक्खंदण धाविऊण जं पडति ।
तं पुण गिरिम्मि जुजइ, णदितडभिगृहिं वा पडणं ॥३८०३॥ थाणत्थो उड्डे उप्पइता जो पडइ वस्त्रडेवने डिभकवत्, एयं पवडणं । जं पुण प्रदूरमो प्राधावित्ता पडइ तं पक्खंदणं ।
ग्रहवा - ठिय-णिसन्न-णिवनस्स अणुप्पइत्ता पवडमाणस्स पवडणं, उप्पाइत्ता जो पडइ पक्खंदणं । तं पुण पडणं पक्खंदणं वा गिरिम्मि जुज्जइ घडतीत्यर्थः । गदितडिभिगृहि वा पडणं पक्खंदणं च जुज्जह॥३८०३॥ तरुसु कहं पक्खंदणं जुज्जइ अग्रो भण्णति -
ओलंबिऊण समपाइतं च तरुओ उ पवडणं होति ।
पक्खंदणप्पतित्ता, अंदोलेऊण वा पडणं ॥३८०४॥ हत्येहि सालाए लग्गिउं महो लंबिउं पडतस्स पवडणं, रुक्खग्गयो वा समपादठियस्स प्रणुप्पइचा पवडमाणस्स पवडणं । रुक्खट्टियस्स जं उप्पइत्ता पडणं तं पक्खंदणं, हत्येहिं वा लंबिउं जं अंदोलइत्ता पड तं वा पक्खंदणं । चउरो वि पक्खंदणा पक्खंदण सामन्ननो बिइमो मरणभेदो ॥३८०४॥
जल-जलणपवेसो पवेससामण्णो तइप्रो मरणभेदो । जल-जलणपक्खंदणे चउत्थो मरणभेदो। सेसा विसभक्षणाइया वा अट्ठ पत्तयभेदा । विसलक्खणं "सिद्धं, सत्येण अप्पाणं विवाएइ ।
"'वलय-वसट्टाणं" इमं वक्खाणं
वलयं वलयायमाणो, जो मरणं मरति हीणसत्ततया ।
सोतिदियादिवसतो, जो मरइ वसट्टमरणं तु ॥३८०॥ संजमजोगेसु वलंतो हीणसत्तयाए जो प्रकामगो मरइ एयं वलयमरणं, गलं वा अप्पणो वले । इंदियविसएसु रागदोसवसट्टो मरंतो वसट्टमरणं मरइ ।।३८०५॥ "तम्भव-अंतोसल्लाणं" इमं वक्खाणं -
तम्मि चेव भवम्मी, मयाण जेसिं पुणो वि उप्पत्ती । तं तब्भवियं मरणं, अविगडभावं समल्लं तु ॥३८०६॥
१ सू०६२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org