SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ २८८ ""जं च प्रतीति तहिं" ति अस्य व्याख्या सभाष्य- चूर्णिके निशीथसूत्रे जं पुण खुहापसमणे, समत्थेगंग सो उ लवणाती । तंपि य होताहारो, आहारजुतं व विजुतं वा ॥ ३७६०|| 1 जं एगंगियं खुहासमणे असमत्यं श्राहारे य प्रतीति तं ग्राहारेण संजुत्तं प्रसंजुतं वा प्राधारो चेव नायव्वो, जहा असणे लोणं हिंगु जीरयं कडुगं मंडं च ॥ ३७६०॥ उद कप्पूरादी, फले सुत्तादीणि सिंगबेरगुलो । णय ताणि खवेंति खुहं, उवकारिता तो आहारो ॥ ३७६१ || उदए कप्पूरं गच्छति, अंबादिसु फलेसु सुत्तं सुंठीए गुलो, एमादि खुहापसमणे असमत्थं पि उवकारिणो आहारो चेव वत्तव्त्रो । सेसं प्रणाहारिमं ||३७६१ || धवा ग्राहारिमऽणाहारिमभेदो इमो - हवा जं भुक्खत्तो, कदवउमाए पक्खिवति को | मव्वो सो आहारो, सहमादी पण भतिओ || ३७६२|| बुभुक्षया प्रातः बुभुक्षार्तः, जं किं चि भुंजति सो सव्त्रो प्रहारो, कमोत्रमो । “अपि कर्द्दमपिडानां कुर्यात् कुक्षि निरंतरं । " प्रोसढमादी भयणा - जं घतपूरादी प्रसढत्तं श्राहार एत्र, जं पूर्ण तिफलादियं दव्वं सव्वं प्रणाहारिमं यस्मात् तदुपरिष्टात् पुनराहारं करिष्यतीत्यर्थः || ३७६२॥ अहवा जं वा भुक्खत्तस्स उ, संकसमाणस्स देति श्रसादं । सव्वो सो श्राहारो, कमणिङ्कं चणाहारो || ३७६३॥ तं पुण इमं प्रणाहारिमं - - [ सूत्र - ६१ संकसमाणस्स संग्रसतः कवलप्रक्षेपं कुर्वतः प्रथवा संकसमाणस्स आस्वादयतः प्रास्वादं प्रयच्छति एस श्राहारो । जं पुण प्रकामं अभ्यवहारामीत्येवं न कामयति, प्रनिष्टं शोभनमपि न रोचते, एरिसं प्रणाहारो भवति ||३७६३॥ अणहार मोय छल्ली, मूलं पत्त फल जं चऽणाहारो । सेसं तयभूति तोये, बिंदुमेत्ते वि चउगुरुगा || ३७६४॥ Jain Education International काइयं मोयं, णिबादीणं छल्ली, णिबोलियमादी फला, तस्सेव मूला, जंचणं घोसाडगादी, देवदालितिरिगिच्छमादीयाणं पत्तपुप्फफलबीया, एवमादि सव्वं प्रणाहारिमं । सेसं" ति प्रहारो । तस्स जति तिल तुस तयामेत्तं पि परिवासियं ग्राहारेति सत्तुगादिसुक्कचुष्णाणि एगमंगुलीए जत्तिया भूती लग्गति । "तोयमि" ति पाणगं, तस्स य विदुमित्ते वि चउगुरुगा ।।३७६४।। १ गा० ३७८८ । २ द्रव्यविशेषः । For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy