________________
भाष्यमाचा ३७६०-३७६८]
एकादश उद्देशकः
२८९
अण्णे य इमे दोसा- .
मिच्छत्ता संचतिए, विराहणा सुक्खे पाणजाती य ।
सम्मुच्छणा य तक्कण, दन्वे य दोसा इमे होंति ॥३७६५॥
असणादिपरिवासिज्जमाणं. दटुं सेधो वा अण्णो वा मिच्छत्तं गच्छेज्जा, न जधावादी तघाकारि ति । उहाहं वा करेजा - "णिस्सण्णिधिसंचया समण त्ति, इमे पुण सव्वं करेंति"। परिवासिए य मायसंजमविराहणा। सत्तुगादिए सुक्के परिए अरणिगादी सम्मुच्छंति, उंदरो वा तत्थ तक्केतो पासतो परिपालेंतो बिडालादिणा खज्जति, एवमादी संजमे। प्रायविराहणा सप्पो कोइला विसो लालं मंचति । तयाबिसो वि उस्सिंघमाणो णिस्सासेण विसीकरेज्जा, उंदरो वा लालं मुत्तं मुक्कं वा मुंज्जा, एवमादी दोसे सम्मुद्दिढे शायविराहणा भवति ॥३७६।।
"मिच्छत्ता संचइय" त्ति अस्य व्याख्या -
सेह-गिहिणा व दिद्वे, मिच्छत्तं कहमसंचया समणा ।
संचयमिणं करेंती, अण्णत्थ वि गुण एमेव ॥३७६६॥ गतार्था । "सव्वायो राती भोयणायो वेरमणं' ति जधा एवं पडिमं पडिवजेत्ता पादं च वंदित्ता जदा एवं अण्णधा करेंति तदा अण्णत्य वि पाणवघादिसु "गुणं" वितक्के, एवमेवेत्यवधारणे, सव्वं समायरंति ॥३७६६॥
"२दव्वे य दोसा इमे होंति" अस्य पदस्य व्याख्या -
णिद्धे दवे पणीए, अपमज्जणपाणतक्कणा झरणा ।
आहारे दिट्ट दोसा, कप्पति तम्हा अणाहारो ॥३७६७॥ घयातिए गिद्धे, “दवे" ति पाणगे ।
अहवा-णिद्धमेव दव्वं, जघा खोरं घतं तेल्लं दधि तक्कं मधु ति । "पणीते" ति असणादि गेधावगाढं । एरिसं रातो ठवितं जं भायणे तं पमज्जितुं ण तरति, अह पडिलेहेति तो रयहरणं विणासेज्जति, मपडिलेहणाए य दसहिं दिवसेहिं भायणं उवहयं भवति, तत्थ वा पाणजाती सम्मुच्छंति पति वा, तक्कणा सच्चेव, झरते य हेट्ठा पाणजादी पडंति, मधुबिंदोवक्खाणेण वा तक्कैत-परंपरदोसा भवंति ।
एत्थ चोदगाह - "प्राहारे दिट्ठदोसा तम्हा प्रणाहारो कप्पतु ठवेतुं ।।३७६७।। प्राचार्याह -
अणहारो वि ण कप्पति, लहुगा दोसा य जे भणितपुव्विं ।
तदिवसं जयणाए, बितियं कडजोगिसंविग्गो ॥३७६८॥ जति प्रणाहारिमं ठवेति तो चउलहु पच्छित्तं, प्राणादिया विराहणा य । प्रणाहारिमं च सुक्खं दवं च, सुक्कं छल्लिमादि, दवं जिंबकरेंजिततेल्लादी। एत्थ प्रणाहारिमे ठविज्जमाणे दोसा जे पाहारिमे पुत्ववण्णिता त एव भवंति । तम्हा प्रणाहारिमं पि णो ठवेजा। जाधे पयोयणं ताधे तद्दिवसं चेव मग्गिजति। विभेलय-हरितकीमादीण य छल्ली अह ण लब्भति, दुल्लभलंभे वा, दिणे दिणे मग्गंता वा गरहिता, ताधे
१ गा० ३७६५। २ गा० ३७६५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org