SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३७७६-३७८६] एकादश उद्देशक: -२८७ दुहतो वि अचेलाणं पंथे इमा गमणविही - दुहतो वाघायम्मी, पुरतो समणा तु मग्गतो समणी । खुडहि भणावेंति, कज्जे देयं ति दावेंति ॥३७८६॥ अग्गतो साह गच्छंति, पिट्ठतो समणीयो । जति संजतीयो कि चि वत्तब्वानो खुडेहि भणावेंति । जं किं चि देयं तं खुड्डहिं चेव दवावेंति । सभए पुण पिट्ठ प्रो अग्गतो पासतो वा संजया गच्छंति, न दोसो। विइयच उत्थेसु भंगेसु सवपयत्तेण संजतीग वत्था दायवा ।।३७८६।। समणाणं जो उ गमो, अट्ठहि सुत्तेहि वनियो एसो।। सो चेव गिरवसेसो, वोच्चत्यो होति समणीणं ।।३७८७॥ चउरो संजतिसुत्ता, चउरो गिहत्थऽनतिथिणीएम् । एते अट्ट संजतीण वि, संजतेसु चउरो सुत्ता गिहत्थऽन्नतिथिएसु चउरो । एसेव विवच्चासो, दोसा य वत्तव्वा ॥३७८७॥ जे भिक्खू पारियासियं पिप्पलिं वा पिप्पलिचुण्णं वा सिंगबरं वा सिंगबेरचुण्णं वा बिलं वा लोणं, उब्भियं वा लोणं आहारेइ. आहारतं का सातिज्जति ।।सू०॥११॥ पारियासियं णाम रातो पज्जुसियं । अभिण्णा पिप्पली, सा एयसुहुमा भेदकता चुण्णा । एवं मिरीय-सिंगबेराणं पि । सिंगबेरं संठी । जत्य विसए लोणं णत्थि तत्य ऊसो पचति, तं बिललोणं भण्णति । उन्भेतिमं पुण सयंरुहं जहा सामुदं सिंधवं वा । एवमादिपरिवासितं प्राद्वारेंतम्स प्राणादी दोसा, चउगुरु च । इमा णिज्जुत्ती - परियासियमाहारस्स मग्गणाऽऽहारो को भवे अणाहारो। आहारो एगंगिओ, चउव्विहो जं चऽतीति तहिं ॥३७८८॥ एत्थ सीसस्स मती उप्पन्ना - परियासियाहारस्म मग्गणा । अम्हे ण याणामो को आहारो को वा प्रणाहारो? तं इच्छामो पाहाराणाहारं णातुं । आयरितो भणति – आहारो एगंगितो असणादी चउबिहो, ज वा अन्न तत्थ प्रतीति सा - आहारो चउविहो ।।३७८८॥ एगंगितो आहारो कूरो णासेइ खुधं, एगंगी तक्कउदगमज्जाती । खातिमे फलमसादी, सातिमे महुफाणितादीणि ॥३७८६।। कुरादी एक्कं चैव खुधं णासेति । पाणे तक्क खीर-उदग मज्जादी एगगि तिसं णासेंति आहारकिच्चं च करेंति । खाइमे एगंगिया फलमसादी प्रहार किच्चं च करेंति । साइमे वि मधु-फाणिय-तंबोलादिया एगंगिया खुहं गासेंति ॥३७८६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy